SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ६८ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/१/३३ पुष्पमाणवा - नग्नाचार्या वर्द्धमानकाः स्कन्धारोपितपुरुषः, 'इट्ठाही 'त्यादि पूर्ववत्,' 'जियविग्धोविय वसाहि' त्ति इहैव सम्बन्धः, अपि च जितविघ्नः त्वं हे देव ! अथवा देवानां सिद्धेश्च मध्ये वसआस्व, 'निहणाहि ' त्ति विनाशय रागद्वेषी मल्ली, केन करणभूतेनेत्याह- तपसाअनशनादिना, किंभूतः सन् ? - धृत्या - चित्तस्वास्थ्येन 'धणियं' ति अत्यर्थं पाठान्तरेण बलिका - दृढा वद्धा क्षा येन स तथा, मल्लं हि प्रतिमल्लो मुष्टयादिना करणेन वस्त्रादिदृढबद्धकक्षः सन्निहन्तीति एवमुक्तमिति, तथा मर्दय अष्टौ कर्मशत्रून ध्यानेनोत्तमेन - शुक्लेनाप्रमत्तः सन् तथा 'पावय'त्ति प्राप्नुहि वितिमिरं-अपगताज्ञानतिमिरपटलं नास्मादुस्तरमस्तीति अनुत्तरं - केवलज्ञानं, गच्छ च मोक्षं परं पदं शाश्वतमचलं चेत्येवं चकारस्य सम्बन्ध ?, किं कृत्वा ? - हत्वा परीषहचमूं - परीषहसैन्यं, णमित्यलंकारे अथवा किंभूतस्तंव ? - हन्ता - विनाशकः परीषहचमूनां । मू. (३४) तते णं तस्स मेहस्स कुमारस्स अम्मापियरो मेहं कुमारं पुरओ कट्टु जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छंत २ त्ता समणं भगवं महावीरं तिखुत्तो आयाहिणं पयाहिणं करेति २ त्ता वंदंति नम॑संति २ त्ता एवं वदासी - एस णं देवाणुप्पिया! मेहे कुमारे अम्हं एगे पुत्ते इट्टे कंते जाव जीवियाउसासए हिययणंदिजणए उंबरपुष्पंपिव दुल्लहे सवणयाए किमंग पुण दरिसणयाए ?, से जहा नामए उप्पलेति वा पउमेति वा कुमुदेति वा पंके जाए जले संवडिए नोवलिप्पइ पंकरएणं नोवलिप्पइ जलरएणं एवामेव मेहे कुमारे कामेसु जाए भोगेसु संवुड्ढे नोवलिप्पति कामरएणं नोवलिप्पति भोगरएणं, सणं देवाप्पिया ! संसारभउव्विगे भीए जम्मणजरमरणाणं इच्छइ देवाणुप्पियाणं अंतिए मुंडे भवित्ता आगाराओ अनगारियं पव्वतित्तए, अम्हे णं देवाणु० सिस्सभिक्खं दलयामो, पडिच्छंतु णं देवाणु० ! सिस्सभिक्खं, तते णं से समणे भगवं महावीरे मेहस्स कु० अम्मापिऊएहिं एवं वृत्ते समाणे एयम सम्मं पडिसुणेति, तते णं से मेहे कुमारे समणस्स भगवओ महा० अंतियाओ उत्तरपुच्छिमं दिसिभागं अवक्कमति २ त्ता सयमेव आभरणमल्लालंकारं ओमुयति, तणं से कुमारस्स माया हंसलक्खणेणं पडसाडएणं आभरणमल्लालंकारं पडिच्छति २ हारवारिधारसिंदुवारछिन्नमुत्तावलिपगासातिं अंसूणि विणिम्मुयमाणी २ रोयमाणी २ कंदमाणी २ विलवमामी २ एवं वदासी - जतियव्वं जाया ! घडियव्वं जाया ! परक्कमियव्वं जाया ! अस्सिं च णं अट्ठे नो पमादेयव्वं अम्हंपि णं एमेव मग्गे भवउत्तिकट्टु मेहस्स कुमारस्स अम्मापियरो समणं भगवं महावीरं वंदंति नमंसंति २ जामेव दिसिं पाउब्भूता तामेव दिसिं पडिगया । वृ. 'एगे पुत्ते ' इति धारिण्यपेक्षया, श्रोणिकस्य बहुपुत्रत्वात्, जीवितोच्छ्वासको हृदयनंदिजनकः, उत्पलमिति वा नीलोत्पलं पद्ममिति वा - आदित्यबोध्यं कुमुदमितिवा - चन्द्रबोध्यं 'जइयव्व’मित्यादि, प्राप्तेषु संयमयोगेषु यत्नः कार्यो हे जात ! - पुत्र ! घटितव्यं - अप्राप्तप्तये घटना कार्या पराक्रमितव्यंच- पराकारमः कार्यः, पुरुषत्वाभिमानः सिद्धफलः कर्तव्य इति भावः, किमुक्तं भवित? - एतस्मिन्नर्थे प्रव्रज्यापालनलक्षणे न प्रमादयितव्यमिति । मू. (३५) तते णं से मेहे कुमारे सयमेवं पंचमुट्ठियं लोयं करेति २ जेणामेव समणे २ तेणामेव उवागच्छति २ समणं भगवं मगावीरं तिखुत्तो आयाहिणं पयाहिणं करेति २ वंदति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy