________________
२१५
श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-१६ ____तएणं से दूए ण्हातेजाव अलंकार० सरीरे चाउग्घंटे आसरहंदुरुहइ २ बहूहिं पुरिसेहिं सबद्ध जाव गहियाऽऽउहपहरणेहिं सद्धिं संपरिवुडे कंपिल्लपुरं नगरं मझमझेणं निग्गच्छति, पंचालजनवयस्समझंमज्झेणंजेणेव देसप्पंते तेणेव उवागच्छइ, सुरट्ठाजणवयस्समज्झमझेणं जेणेव बारवती नगरी तेणेव उवागच्छइ २ बारवई नगरि मज्झमझेणं अणुपविसइ २ जेणेव कण्हस्स वासुदेवस्स बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ २ त्ता चाउग्घंटआसरहं ठवेइ२ रहाओ पच्चोरुहति २ मणुस्सवग्गुरापरिखित्ते पायचारविहारचारेणंजेणेव कण्हे वासुदेवे तेणेव उवा० २ खण्हं वासुदेवं समुद्दविजयपामुक्खे य दस दसारे जाव बलवगसाहस्सीओ करयल तं चेव जाव समोसरह । ततेणं से कण्हे वासुदेवे तस्स दूयस्स अंतिएएयमटुं सोचा निसम्म हट्ठजाव हियएतंदूयंसक्कारेइ सम्माणेइ २ पडिविसज्जेइ । तएणं से कण्हे वासुदेवे कोडुबियपुरिसंसद्दावेइ एवंव०-गच्छहणंतुमंदेवाणुप्पिया!सभाएसुहम्माए सामुदाइयं भेरितालेहि, तएणंसे कोडुबियपुरिसे करयल जाव कण्हस्स वासुदेवस्स एयमढेपडिसुणेति २ जेणेवसभाएसुहम्माए सामुदाइया भेरी तेणेव उवागच्छइ २ सामुदाइयं भेरि महया २ सदेणं तालेइ, तएणंताए सामुदाइयाए भेरीए तालियाए समाणीए समुद्दविजयपामोक्खा दस दसारा जाव महसेनपामुक्खाओ छप्पन्नं बलवगसाहस्सीओण्हाया जाव विभूसिया जहा विभवइविसकारसमुदएणंअप्पेगइया जाव पायविहारचारेणंजेणेव कण्हे वासुदेवे तेणेव उवागच्छंति २ करयल जाव कण्हं वासुदेवंजएणं विजएणं वद्धावेंति,
तएणं से कण्हे वासुदेवे कोडुबियपुरिसेसद्दावेति २ एवंव०-खिप्पामेवभो! देवाणुप्पिया अभिसेकंहत्थिरयणं पडिकप्पेह हयगयजाव पञ्चप्पिणंति, ततेणं से कण्हे वासुदेवेजेणेव मज्जणघरे तेणेव उवाग० २समुत्तजालाकुलाभिरामे जाव अंजनगिरिकूडसन्निमं गयवई नरवई दुरूढे, तते णंसे कण्हे वासुदेवे समुद्दविजयपामुक्खेहिं दसहिं दसारेहिं जाव अनंगसेणापामुक्खेहिं अणेगाहिं गणियासाहस्सीहिं सद्धिं संपरिवुडे सव्विड्डीए जाव रवेणं बारवइनयरिं मझमझेणं निग्गच्छइ २ सुरट्ठाजणवयस्समझंमज्झेणंजेनेव देसप्पंते तेणेव उवागच्छइ २ पंचालजनवयस्समझमझेणं जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थगमणाए।
तएणं से दुवए राया दोचं दूयं सद्दावेइ २ एवं व०-गच्छ गंतुं देवाणुप्पिया! हत्थिणाउरं नगरंतत्थणंतुमं पंडुरायंसपुत्तयंजुहिडिल्लं भीमसेनं अजुणं नउलं सहदेवंदुजोहणंभाइसयसमग्गं गंगेयं विदुरं दोणं जयदहं सउणीं कीवं आसत्थामं करयल जाव कट्ट तहेव समोसरह, तए णं से दूए एवं व०-जहा वासुदेवे नवरं भेरी नत्थि जावजेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थ गमणाए
एएणेव कमेणंतचं दूयंचंपानयरिंतत्थ णं तुमंकण्हं अंगरायं सेल्लं नदिरायंकरयल तहेव जाव समोसरह । चउत्थं दूयं सुत्तिमंइंनयरिंतत्थणंतुमंसिसुपालंदमघोससुयंपंचभाइसयसंपरिवुडं करयल तहेवजाव समोसरह! पंचमगं दूयं हत्थीसीसनयरंतत्थणं तुमंदमदंतं रायं करयल तहेव जाव समोसरह । छठें दूयं महुरं नयरिं तत्थ णं तुमंधरं रायं करयल जाव समोसरह । सत्तमं दूयं राहगिहं नगरं तत्थ णं तुमंसह देवं जरकासिंधुसुयं करयल जाव समोसरह । अट्ठमंदूयं कोडिन्नं नयरं तत्थ णं तुम रूपिं भेसगसुयं करयल तहेव जाव समोसरह । नवमं दूयं विराडनयरं तत्थणं तुमं कियगं भाउसयसमग्गं करयल जाव समोसरह । दसमं दूयं अवसेससु य गामागरनगरेसु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org