________________
२१४
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१६/१६७ दृच्छया प्रवर्त्तमानायाः हस्तग्राहादिना निवर्त्तको यस्याः सा तथा, तथा नास्ति निवारको-मैवं कार्षीरित्येवं निषेधको यस्याः सा तथा।
मू. (१६८) तेणं कालेणं २ इहेवजंबुद्दीवे भारहे वासे पंचालेसुजणवएसु कंपिल्लपुरे नाम नगरे होत्था, वनओ, तत्थ णं दुवए नामं राया होत्था, वनओ, तस्स णं चुलणी देवी घट्टजुणे कुमारे जुवराया, तएणं सा सूमालिया देवी ताओ देवलोयाओ आउक्खएणं जाव चइत्ता इहेव जंबुद्दीवे २ भारहे वासे पंचालेसु जनवएसु कंपिल्लपुरे नयरे दुपयस्स रन्नो चुलणीए कुचिंसि दारियत्ताए पञ्चायाया, ततेणं सा चुलणी देवी नवण्हं मासाणं जाव दारियं पयाया,
तते णंतीसे दारियाए निव्वत्तबारसाहियाए इमएयारूवं० नामं० जम्हाणं एस दारिया दुवयस्स रन्नो धूया चुलणीए देवीए अत्तिया तं होउणं अम्हं इमीसे दारियाए नामधिजे दोवई, तए णं तीसे अम्मापियरो इमं एयारूवं गुण्णं गुणनिष्फन्नं नामधेजं करिति दोवती, तते णं सा दोवई दारिया पंचधाइपरिग्गहिया जाव गिरिकंदरमल्लीण इव चंपगलया निवायनिव्वाघायंसि सुहंसुहेणं परिवड्डइ।
तते णं सा दोवई रायवरकन्ना उम्मुक्कबालभावा जाव उक्किट्ठसरीरा जाया यावि होत्था, ततेणंतंदोवतिं रायवरकन्नं अन्नया कयाईअंतेउरियाओण्हायजावविभूसियं करेंति २ दुवयस्स रन्नो पायवंदिउं पेसंति, ततेणं सा दोवती राय० जेणेव दुवए राया तेणेव उवागच्छइ २ दुवयस्स रन्नोपायग्गहणं करेति, तएणंसेदुवएराया दोवतिंदारियंअंकेनिवेसेइ २ दोवईएरायवरकन्नाए रूवेण य जोव्वणेण य लावण्णेण य जायविम्हए दोवइंरायवरकन्नं एवं व०
जस्सणं अहं पुत्ता! रायस्स वा जुवरायस्स वा भारियत्ताए सयमेव दलइस्सामि तत्थ णं तुमंसुहिया वा दुखिया वा भविजासि, ततेणं ममंजावजीवाए हिययडाहे भविस्सइ, तंणं अहं तव पुत्ता! अज्जयाए सयंवरं विरयामि, अज्जयाएणंतुमंदिन्नंसयंवराजेणं तुम सयमेव रायं वा जुवरायंवा वरेहिसि सेणंतव भत्तारे भविस्सइत्तिकटुताहिंइटाहिंजावआसासेइ २ पडिविसज्जेइ
घृ. 'अज्जयाए'त्ति अद्यप्रभृति।
मू. (१६९) तते णं से दुवए राया दूयं सद्दावेति २ एवं व०-गच्छह णं तुम देवा० ! बारवई नगरि तत्थ णं तुमं कण्हं वसुदेवं समुद्दविजयपामोक्खे दस दसारे बलदेवपामुक्खे पंच महावीरे उग्गसेनपामोक्खे सोलस रायसहस्से पज्जुण्णपामुक्खाओ अटुट्ठाओ कुमारकोडीओ संबपामोक्खाओ सहिँ दुइंतसाहस्सीओ वीरसेनपामुक्खाओ इक्कवीसं वीरपुरिससाहस्सीओ महसेनपामोक्खाओ छप्पन्नं बलवगसाहस्सीओ अन्ने य बहवे राईसरतलवरमाडंबियकोडुंबियइब्भसिट्ठिसैनावइसत्यवाहपभिइओकरयलपरिग्गहियंदसनहंसिरसावत्तंअंजलि मत्थए कट्ठजएणं विजएणं वद्धावेहि २ एवं वयाहि-एवं खलु देवाणुप्पिया! कंपिल्लपुरे नयरे दुवयस्स रन्नोधूयाए चुल्लणीए देवीए अत्तयाएधज्जुणकुमारस्स भगिणीए दोवईए रायवरकन्नाएसयवरे भविस्सइ तं णं तुब्भे देवा० ! दुवयं रायं अणुगिण्हेमाणा अकालपरिहीणं चेव कंपिल्लपुरे नयरे समोसरह, तएणं से दूए करयल जाव कट्ठ दुवयस्सरण्णो एयमद्वं पडिसुणेति २ जेणेव सए गिहे तेणेव उवागच्छइ २ कोडुंबियपुरिसे सद्दावेइ २ एवं व०-खिप्पामेव भो देवाणुप्पिया! चाउग्घंटे आसरहं जुत्तामेव उवट्ठवेह जाव उवट्ठति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org