SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः -१, वर्ग:-, अध्ययनं -१६ तकामचारा ‘अम्मापिइनियगनिप्पिवास 'त्ति मात्रादिनिरपेक्षा 'वेसविहारकयनिकेय'त्ति वेश्याविहारेषु - वेश्यमान्दिरेषु कृतोनिकेतो - निवासो यया सा तथा, 'नानाविह अविनयप्पहाणा' कण्ठ्यं 'पुप्फपूरयं रएइ' त्ति पुष्पशेखरं करोति, 'पाए रएइ' पादावलक्तादिना रञ्जयति, पाठान्तरे 'रावेइ' त्ति घृतजलाभ्यामार्द्रयति । २१३ मू. (१६७) तते णं सा सूमालिया अज्जा सरीरबउसा जाया यावि होत्था, अभिक्खणं २ हत्थे धोवेइ पाए धोवेइ सीसं घोवेइ मुहं धोवेइ थणंतराई धोवेइ कक्खंतराई धोवेइ गोज्झतराई धोवेइ जत्थ णं ठाणं सेज्जं वा निसीहियं वा चेएत्ति तत्थवि य णं पुव्वामेव उदएणं अब्भुक्खइत्ता ततो पच्छा ठाणं वा ३ चेएति, तते णं तातो गोवालियाओ अज्जाओ सूमालियं अजं एवं व०- एवं खलु देवा० ! अजे अम्हे समणीओ निग्गंथीओ ईरियासमियाओ जाव बंभचेरधारिणीओ, नो खलु कप्पति अम्हं सरीरबाउसियाए होत्तए, तुमं च णं अजे ! सरीरबाउसिया अभिक्खणं २ हत्थे धोवसि जाव चेदेसि, तं तुमं णं देवाणुप्पिए! तस्स ठाणस्स आलोएहि जाव पडिवज्जाहि, ततेणं सूमालिया गोवालियाणं अज्जाणं एयमहं नो आढाइ नो परिजाणति अणाढायमाणी अपरिजाणमाणी विहरति, तए णं ताओ अज्जाओ सूमालियं अजं अभिक्खणं २ अभिहीलंति जाव परिभवंति, अभिक्खणं २ एयमहं निवारेति, तते णं तीए सूमालियाए समणीहिं निग्गंथीहिं हीलिज्जमाणीए जाव वारिजमाणीए इमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था, जया णं अहं अगारवासमज्झे वसामि तया णं अहं अप्पवसा, जया णं अहं मुंडे भवित्ता पव्वइया तया णं अहं परवसा, पुव्विं च णं ममं समणीओ आढायंति २ इयाणिं नो आढति २ तं सेयं खलु मम कल्लं पाउ० गोवालियाणं अंतियाओ पडिनिक्कमित्ता पाडिएक्कं उवस्सगंउवसंपज्जित्ताणं विहरित्तएत्तिकड्ड एवं संपेहेति २ कल्लं पा० गोवालियाणं अज्जाणं अंतियाओ पडिनिक्खमति २ त्ता पाडिएक्कं उवस्सगं उवसंपज्जित्ता णं विहरति, ततेणं सा सूमालिया अज्जा अणोहट्टिया अनिवारिया सच्छंदमई अभिक्खणंर हत्थे धोवेइ जाव चेएति तत्थविय णं पासत्था पासत्थविहारी ओसन्ना ओसन्नविहारी कुसीलार संसत्तार बहूणि वासाणिसमाण्णपरियागं पाउणति अद्धमासिए संलेहणाए तस्स ठाणस्स अनालोइयअपडिककंता कालमासे कालं किच्चा ईसाणे कप्पे अन्नमयरंसि विमाणंसि देवगणियत्ताए उववन्ना, तत्थेगतियाणं देवीणं नव पलिओवमाइं ठिती पन्नत्ता, तत्थ णं सूमालियाए देवीए नव पलिओवमाइं ठिती पन्नत्ता । वृ. 'सरीरबाउसियं 'ति बकुशः - शबलचरित्रः स च शरीरत उपकरणतश्चेत्युक्तं शरीरबकुशतद्विभूषानुवर्त्तिनीति, 'ठाणं' ति कायोत्सर्गस्थानं निषदनस्थानं वा शय्यां' त्वग्वर्त्तनं ‘नैषेधिकीं’स्वाध्यायभूमिं चेतयति - करोति, 'आलोएहि जावे' त्यत्र यावत्करणात् 'निन्दाहि गरिहाहि पडिक्कमाहि विउट्टाहि विसोहेहि अकरणयाए अब्भुट्टेहि अहारिहं तवोकम्मं पायच्छित्तं पड़िवज्जाहि'त्ति दृश्यमिति, तत्रालोचनं-गुरोर्निवेदनं निन्दनं पश्चात्तापो गर्हणं-गुरुसमक्षं निन्दनमेव प्रतिक्रमणंमिथ्यादुष्कृतदानलक्षणं अकृत्यान्निवर्त्तनं वा वित्रोटनं - अनुबन्धनच्छेदनं विशोधनं व्रतानां पुनर्नवीकरणं शेषं कण्ठ्यमिति, 'पडिएक्क' ति पृथक्, 'अणोहट्टिय'त्ति अविद्यमानोऽपघट्टकोय For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy