SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ २१२ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१६/१६५ सत्थवाहं आपुच्छति जाव गोवालियाणं अंतिए पव्वइया, तते णं सा सूमालिया अज्जा जाया ईरियासमिया जाव बंभयारिणी बहूहिं चउत्थछट्टम जाव विहरति, तते णं सा सूमालिया अज्जा अन्नया कयाइ जेणेव गोवालियाओ अजाओ तेणेव उवा०२ वंदति नमसतिर एवंव०-इच्छामिणं अजाओ! तुब्भेहिं अब्भणुनाया समाणीचंपाओ बाहिं सुभूमिभागस्स उजाणस्स अदूरसामंते छटुंछडेणं अनिक्खित्तेणं तवोकम्मेणं सूराभिमुही आयावेमाणी विहरित्तए, ततेणंताओ गोवालियाओ अज्जाओ सूमालियं एवं व०____ अम्हे णं अजे ! समणीओ निग्गंधीओ ईरियासमियाओ जाव गुत्तबंभचारिणीओ नो खलु अम्हं कम्पति बहिया गामस्स जाव सन्निवेसस्स वा छ8 २ जाव विहरित्तए, कप्पतिणं अम्हं अंतो उवस्सयसस वतिपरिक्खित्तस्स संघाडिबद्धियाएणं समतलपतियाए आयावित्तए, ततेणं सासूमालिया गोवालिया एयमटुंनो सद्दहति नो पत्तियइ नो रोएति एयमटुंअ०३ सुभूमिभागस्स उज्जाणस्स अदूरसामंते छटुंछट्टेणं जाव विहरति। वृ. 'पुरा पोराणाण'मित्यत्र यावत्करणादेवंद्रष्टव्यं दुच्चिण्णाणंदुप्परकंताणंकडाणंपावाणं कम्माणं पावगं फलवित्तिविसेसं'ति अयमर्थः-पुरा-पूर्वभवेषु पुराणानां अतीतकालभाविनां तथा दुश्चीर्णं-दुश्चरितं मृषावादनपारदार्यादि तद्धेतुकानि कर्माण्यपि दुश्चीर्णानि व्यपदिश्यन्ते अतस्तेषामेवदुष्पराक्रान्तानांनवरंदुष्पराक्रान्तं-प्राणिघातादत्तापहारादिकृतानांप्रकृत्यादिभेदेन, पुराशब्दस्येह सम्बन्धः, पापानां-अपुण्यरूपाणां 'कर्मणां' ज्ञानावरणादीनां पापकं-अशुभं 'फलवृत्तिविशेषं' उदयवर्त्तनभेदं 'प्रत्यनुभवन्ती' वेदयन्ती 'विहरसि' वर्तसे, 'कप्पइणं अम्हं'इत्यादि 'अम्हं'ति अस्माकं मते प्रव्रजिताया इति गम्यते, अन्तः-मध्ये 'उपाश्रयस्य' वसतेर्वृत्तिपरिक्षिप्तस्यपरेषामनालोकवतइत्यर्थः, “संघाटी'निर्गन्थिकाप्रच्छदविशेषः सा बद्धा-निवेशिता काये इति गम्यते यया सा संघाटीबद्धिका तस्याः, णमित्यलङ्कारे समतले द्वयोरपि भुवि विन्यस्तत्वात् पदे-पादौ यस्याः सासमतलपदिका तस्याः ‘आतापयितुं' आतापनां कर्तुं कल्पते इति योगः। मू. (१६६) तत्थ णं चंपाए ललिया नाम गोट्ठी परिवसति, नरवइदिन्नवि (प)यारा अम्मापिइनिययनिप्पिवासा वेसविहारकयनिकेया नाणाविहअविणयप्पहाणा अड्डा जाव अपरिभूया, तत्थ णं चंपाए देवदत्ता नामंगणिया होत्था सुकुमाला जहा अंडणाए, तते णं तीसे ललियाए गोट्ठीए अन्नया पंच गोहिल्लगपुरिसा देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स उज्जाणस्स उज्जाणसिरिंपच्चणुब्भवमाणा विरंति, तत्थणंएगे गोहिल्लगपुरिसे देवदत्तं गणियं उच्छंगेधरतिएगेपिट्ठओआयवत्तं धरेइ एगेपुप्फपूरयंरएइएगेपाएरएइएगे चामरुक्खेवं करेइ, तते णं सा सूमालिया अजा देवदत्तं गणियं तेहिं पंचहि गोहिल्लपुरिसेहिं सद्धिं उरालाई माणुस्सगाइंभोगभोगाइं जमाणीं पासति २ इमेयारूवे संकप्पे समुप्पञ्जित्था-अहोणंइमाइत्थिया पुरापोराणाणं कम्माणंजावविहरइ, तंजति णं केइ इमस्स सुचरियस्स तवनियमबभचेरवासस्स कल्लाणे फलवित्तिविसेसे अस्थि तो णं अहमवि आगमिस्सेणं भवग्गहणेणं इमेयारूवाइं उरालाई जाव विहरिज्जामित्तिकट्ट नियाणं करेति २ आयावणभूमिओ पच्चोरुहति। वृ. 'ललिय'त्तिक्रीडाप्रधाना गोडित्तिजनसमुदायविशेषः नरवइदिन्नपयार'त्तिनृपानुज्ञा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy