SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ २१६ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/१६/१६९ अनेगाइं रायसहस्साइं जाव समोसरह, तणं से दूए तहेव निग्ाच्छइ जेणेव गामागर जाव समोसरह । तए णं ताइं अनेगाइं रायसहस्साइं तस्स दूयस्स अंतिए एयमट्ठे सोच्चा निसम्म हट्ट० तंय दूयं सक्कारेति २ सम्मार्णेति २ पडिविसज्जिंति, तए णं ते वासुदेवणमुक्खा बहवे रायसहस्सा पत्तेयं २ ण्हाया सन्नद्धहत्थिखधवरगया हयगयरह० महया भडचडगररहपहकर० सएहिं २ नगरेहिंतो अभिनिग्गच्छंति २ जेणेव पंचालेजनवए तेणेव पहारेत्थ गमणाए । मू. (१७०) तए णं से दुवए राया कोडुंबियपुरिसे सद्दावेइ २ एवं व०- गच्छह णं तुमं देवाणु० ! कंपिल्लपुरे नयरे बहिया गंगाए महानदीए अदूरसामंते एगं महं सयंवरमंडवं करेह अनेगखंभसयसन्निविट्टं लीलट्ठियसालभंजिआगं जाव पच्चप्पिणंति, तसे दुवए राया कोडुंबियपुरिसे सद्दावेइ २ एवं वयासी- खिप्पामेव भी देवाणुप्पिया वासुदेवपामुक्खाणं बहूणं रायसहस्साणं आवासे करेह तेवि करेत्ता पञ्चप्पिणंति, तए णंच पच्चं च गहाय सव्विड्डिए कंपिल्लपुराओ निग्गच्छइ २ जेणेव ते वासुदेवपामुक्खा बहवे रायसहस्सा तेणेव उवागच्छइ २ ताइं वासुदेवपामुक्खाइं अग्घेण य पज्ज्रेण य सक्कारेति सम्माणेइ २ तेसिं वासुदेव पामुक्खाणं पत्तेयं २ आवासे वियरति, तणं ते वासुदेवपामोक्खा जेणेव सया २ आवासा तेणेव उवा० २ हत्थिखंधाहिंतो पचोरुहंत २ पत्तेयं खंधावारनिवेसं करेति २ सएर आवासे अणुपविसंति ? सएसुर आवासेसु आसनेसु य सयनेसु य सन्निसन्ना य संतुयट्टा य बहूहिं गंधव्वेहि य नाडएहि य उवगिज्जमाणा य उवणच्चिज्जमाणा य विहरंति, ते णं से दुवए राया कंपिल्लपुरं नगरं अणुपविसति२ विउलं असन ४ उवक्खडावेइ २ कोडुंबियपुरिसे सद्दावेइ २ एवं व०- गच्छहणं तुब्भे देवाणुप्पिया ! विउलं असनं ४ सुरं च मज्जं च मंसं च सीधुं पसन्नं च सुबहुपुप्फवत्थगंधमल्लालंकारं च वासुदेवपामोक्खाणं रायसहस्साणं आवासेसु साहरह, तेवि साहरंति, तते णं ते वासुदेवापामुक्खा तं विपुलं असनं ४ जाव पसन्नं च आसाएमाणा ४ विहरंति, जिमियभुत्तुत्तरगयाविय णं समाणा आयंता जाव सुहासणवरगया बहूहिं गंधव्वेहि जाव विहरंति, तते णं से दुवए राया पुव्वावरण्हकालसयंसि कोडुंबियपुरिसे सद्दावेइ २ त्ता एवंव०- गच्छह णं तुमेदेवाणुप्पिया ! कंपिल्लपुरे संघाडग जाव पहे वासुदेवपामुक्खाण य रायसहस्साणं आवासेसु हत्थिखंधवरगया महया २ सद्देणं जाव उग्घोसेमाणा२ एवं वदह-एवं खलु देवाणु० कल्लं पाउ० दुवयस्स रन्नो धूयाए चुलणीए देवीए अत्तयाए धट्टज्जुण्णस्स भगिणीए दोवईए रायवरकन्नाए सयंवरे भविस्सइ, तंतुब्भेणं देवा० ! दुवयं रायाणं अणुगिण्हेमाणा व्हाया जाव विभूसिया हत्थिखंधवरगया सकोरंट० सेयलरचामर० हयगयरह० महया भडचरगरेणं जाव परिक्खित्ता जेणेव सयंवरामंडवे तेणेव उवा० २ पत्तेयं नामंकेसु आसणेसु निसीयह २ दोवई रायकणन्नं पडिवालेमाणा २ चिट्ठह, घोसणं घोसेह २ मम एयमाणत्तियं पञ्चप्पिणह, तणं ते कोडुंबिया तव जाव पच्चष्पिणंति, तए णं से दुवए राया कोडुंबियपुरिसे सद्दा० २ एवं व०-गच्छह णं तुब्भे देवाणु० ! सयंवरपंडपं आसियसंमज्जिओवलित्तं सुगंधवरगंधियं For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy