SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१६ २१७ पंचवण्णपुप्फपुंजोवयारकलियंकालागरुपवरकुंदुरुक्कतुरुक्कजाव गंधवट्टिभूयं मंचाइमंचकलियं करेह २ वासुदेवपामुक्खाणं बहूणं रायसहस्साणं पत्तेयं २ नामंकाइंआसनाई अत्थुपयच्चत्युयाई रएह २ एयमाणत्तियं पञ्चप्पिणह, तेवि जाव पञ्चप्पिणंति, ततेणंतेवासुदेवपामुक्खाबहवेरायसहस्साकल्लं पाउ० ण्हायाजावविभूसियाहत्थिखंधवरगया सकोरंट० सेयवरचामराहिं हयगय जाव परिवुडा सव्विड्डीए जाव रवेणं जेणेव सयंवरे तेणेव उवा०२ अणुपविसंति २ पत्तेयं २ नामंकेसु निसीयंति दोवइंरायवरकण्णं पडिवालेमाणा चिटुंति, तए णं से पंडुए राया कल्लं बहाए जाव विभूसिए हत्थिखंधरवगए सकोरंट० हयगय० कंपिल्लपुरमझमज्झेणं निग्गच्छंतिजेणेव सयंवरामंडवेजेणेव वासुदेवपामुक्खा बहवे रायसहस्सा तेणेव उवा०२ तेसिं वासुदेवपामुक्खाणं करयल० वद्धावेत्ता कण्हस्स वासुदेवस्स सेयवरचामरं उववीयमाणे चिट्ठति। वृ. 'अग्धंच'त्तिअर्धपुष्पादीनि पूजाद्रव्याणि, ‘पजंच'त्तिपादहितं पाद्यं-पादप्रक्षालनस्नेहनोर्द्वर्तनादि, मद्यसीधुप्रसन्नाख्याःसुराभेदा एव०। मू. (१७१) तए णं सा दोवई रायवरकन्ना जेणेव मज्जणघरे तेणेव उवागच्छइ २ ण्हाया / कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पावेसाइं मंगल्लाइं वत्थाई पवर परिहिया मजणघराओ पडिनिक्खभइ २ जेणेव जिनघरे तेणेव उवागच्छइ २ जिनधरं अणुपविसइ २ जिनपडिमाणं आलोए पणामं करेइ २ लोमहत्थयं परामुसइ एवं जहा सूरियाभो जिनपडिमाओ अच्चेइ २ तहेव भाणियव्वं जाव धूवंडहइ २ वाम जाणुंअञ्चेति दाहिणंजाणुंधरणियलंसि निवेसेतिर तिक्खुत्तो मुद्धाणंधरणियलंसि नमेइ२ ईसिं पच्चुण्णमति करयल जाव कट्ट एवं वयासी-नमोऽत्थु णं अरिहंताणं भगवंताणं जाव संपत्ताणं वंदइ नमसइ २ जिनघराओ पडिनिक्खमति २ जेणेव अंतेउरे तेणेव उवागच्छा। वृ. 'जिनपडिमाणं अच्चणं करेइ'त्ति एकस्यां वाचनायामेतावदेव दृश्यते, वाचनान्तरे तु 'हाया जाव सव्वालंकारविभूसिया मज्जणघराओ पडिनिक्खमइ २ जेणामेव जिनघरे तेणामेव उवागच्छति २ जिनघरंअणुपविसइ२ जिनपडिमाणं आलोएपणामं करेइ २ लोमहत्थयंपरामुसइ २एवंजगा सूरियाभोजिनापडिमाओअच्चेति तहेव भाणियव्वंजावधूवंडहइत्तिइहयावत्करणात् अर्थात् इदं दृश्यं लोमहस्तकेन जिनप्रतिमाः प्रमार्टि सुभिणा गन्धोदकेन स्नपयति गोशीर्षचन्दनेनानुलिम्पति वस्त्राणि निवासयति, ततः पुष्पाणां माल्यानां-ग्रथितानामित्यर्थः, गन्धानां चूर्णानां वस्त्राणामाभरणानांचारोपणं करोति स्म, मालाकलापावलम्बनंपुष्पप्रकरंतन्दुलैर्दर्पणाघष्टमङ्गलालेखनं च करोति, ___ 'वामंजागुंअञ्चइत्ति उत्क्षिपतीत्यर्थः, दाहिणंजाणुंधरणीतलंसि निहट्ठनिहत्य स्थापयिवेत्यर्थः, तिक्खुत्तोसुद्धाणंधरणीतलंसि निवेसेइ-निवेशयतीत्यर्थः, ईसिंपञ्चुन्नमति २ करतलपरिग्गहियंअंजलिं मत्थएऐकट्ठएवं वयासी-नमोत्थुणंअरहंताणंजावसंपत्ताणं वंदति नमंसति २ जिनधराओपडिनिक्खमइत्तितत्र वन्दतेचैत्यवन्दविधिनाप्रसिद्धेन नमस्यति पश्चात्प्रणिधानादियोगेनेति वृद्धाः, न च द्रौपद्याः प्रणिपातदण्डकमात्रं चैत्यवन्दनमभिहितं सूत्रे इति सूत्रमात्रप्रामाण्यादन्यस्यापि श्रावकादेस्तावदेव तदिति मन्तव्यं, चरितानुवादरूपत्वादस्य, न च चरिता For Private & Personal Use Only Jain Education International ___www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy