SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ २१८ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१६/१७१ नुवादवचनानि विधिनिषेधसाधकानि भवन्ति, अन्यथा सूरिकाभादिदेववक्तव्यतायां बहूनां शस्त्रादिवस्तूनामर्चनं श्रूयतेइतितदपि विधेयस्यात्, किञ्च-अविरतानांप्रणिपातदण्डकमात्रमपि चैत्यवन्दनं सम्भाव्यते, यतो वन्दते नमस्यतीति पदद्वयस्य वृद्धान्तरव्याख्यानमेवमुपदर्शितं जीवाभिगमवृत्तिकृता-"विरतिमतामेव प्रसिद्धचैत्यवन्दनविधिर्भवति, अन्येषां तथाऽभ्युपगमपुरस्सरकायोत्सर्गासिद्धेः, ततो वन्दते सामान्येन नमस्करोति आशयवृद्धः प्रीत्युत्थानरूपमनस्कारेणे"ति किञ्च॥१॥ “समणेण सावएणय अवस्स कायव्वयं हवइ जम्हा। ___ अंतो अहो निसिस्स य तम्हा आवस्सयं नाम ॥" (तथा) “जण्णं समणो वा समणी वा सावओवा साविया वातच्चित्ते तल्लेसे तम्मणे उभओकालं आवस्सए चिट्ठति तन्नं लोउत्तरिए भावास्सए" इत्यादेरनुयोगद्वारवचनात्, तथा 'सम्यग्दर्शनसम्पन्नःप्रवचनभक्तिमान षविधावश्यकनिरतः षट्स्थानयुक्तश्च श्रावको भावती'त्युमास्वातिवाचकवचनाच्च श्रावकस्यषविधावश्यकस्य सिद्धावावश्यकान्तर्गतं प्रसिद्धं चैत्यवन्दनं सिद्धमेव भवतीति। मू. (१७२) ततेणं तं दोवइंरायवरकन्नं अंतेउरियाओ सव्वलंकारविभूसियं करेति किं ते? वरपायपत्तनेउराजावचेडियाचक्कवालमयहरगविंदपरिक्खित्ताअंतेउराओपडिनिक्खमति २ जेणेव बाहिरिया उवट्ठाणसालाजेणेव चाउग्घंटे आसरहे तेणेव उवा०२ किड्डावियाए लेहियाए सद्धिं चाउग्घंटे रायवरकन्ना कंपिल्लपुरं नयरं मझमज्झेणं जेणेव सयंवरमंडवे तेणेव उवा०२ रहंठवेति रहाओ पच्चोरुहति २ किड्डावियाए लेहियाएयसद्धिंसयंवरंमंडपंअणुपविसति करयल तेसिं वासुदेवपामुक्खाणं बहूणं रायवरसहस्साणं पणामं करेति, ततेणं सा दोवती रायवर० एगं महं सिरिदामगंडं किं ते? पाडलमल्लियचंपय जाव सत्तच्छायईहिं गंधद्धणिं मुयंतं परमसुहफासं दरिसणिज्जं गिण्हति, तते णं सा किड्डाविया जाव सुरूवा जाव वामहत्थेणं चिल्ललगदप्पणं गहेऊण सललियं दप्पणसंकंतबिंबं संदसिए यसे दाहिणेणं हत्थेणंदरिसिए पवररायसीहे फुडविसयविसुद्धरिभियगंभीरमहुरभणिया सा तेसिं सव्वेसिं पत्थिवाणं अम्मापऊणं वंससत्तसामस्थगोत्तविर्कतिकतिबहुविहआगममाहप्परूवजोव्वणगुणलावण्णकुलसीलजाणिया कित्तणं करेइ, पढमं ताव वहिपुंगवाणंदसदसारवीरपुरिसाणंतेलोक्कबलवगाणंसत्तुसयसहस्समाणावमद्दगाणंभवसिद्धिपवरपुंडरीयाणं चिल्ललगाणं बलवीरियरूवजोव्वणगुणलावनकित्ति या कित्तणं करेति, ततो पुणो उग्गसेनमाईणं जायवाणं, भणति य-सोहग्गरूवकलिए वरेहि वरपुरिसगंधहत्थीणं । जो हु ते होइ हिययदइओ, तते णं सा दोवई रायवरकन्नगा बहूणं रायवरसहस्साणं मज्झंमज्झेणं समतिच्छमाणी २ पुव्वकयनियाणेणंजोइज्जमाणी २ जेणेवपंच पंडवातेणेव उवा० २ ते पंचपंडवे तेणं दसद्धवण्णेणंकुसुमदाणेणं आवेढियपरिवेढियंकरेति र त्ता एवंवयासी-एए णंमए पंच पंडवा वरिया, . तते णं तेसिं वासुदेवपामोक्खाणं बहूणि रायसहस्साणि महयारसद्देणं उग्घोसेमाणा २ एवं वयंति-सुवरियं खलु भो! दोवइए रायवरकन्नाएरत्तिक१ सयंवरमंडवाओ पडिनिक्खमंति Jain Education International For Private & Personal Use Only For www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy