SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः -१, वर्ग:, अध्ययनं - १६ २१९ २ जेणेव सया २ आवासा तेणेव उवा०, तते णं धट्टज्जुण्णे कुमारे पंच पंडवे दोवंति रायवरकन्नं चाउग्घंटं आसरहं दुरूहति २ त्ता कंपिल्लपुरं मज्झंमज्झेणं जाव सयं भवणं अणुपविसति, तते णं दुवए राया पंच पंडवे दोवई रायवरकण्णं पट्टयं दुरुहेति२ सेयापीएहिं कलसेहिं मज्जावेति २ अग्गिहोमं कारवेति पंचण्हं पंडवाणं दोवतीए य पाणिग्गहणं करावेइ, तते णं से दुवए राया दोवतीए रायवरकन्नयाए इमं एयारूवं पीतिदाणं दलयती, तंजहा - अट्ठ हिरण्णकोडीओ जाव अट्ठ पेसणकारीओ दासचेडीओ, अन्नं च विपुलं धणकणग जाव दलयति तते गं से दुवए राया ताइं वासुदेवपामोक्खाइं विपुलेणं असन ४ वत्थगंध जाव पडिविसज्जेति । वृ. 'सारत्थं'ति सारथ्यं सारथिकर्म, 'तए णं सा किड्डाविए' त्यादौ यावत्करणादेवं दृश्यं 'साभावियहंसा चोद्दहजणस्स उस्सुयकरं विचित्तमणिरयणबद्धच्छरुहं 'ति तत्र क्रिडापिका - क्रीडनधात्री 'साभावियहंस' त्ति साद्भाविकः - अकैतवकृतो घर्षोघर्षणं यस्य स तथा तं दर्पणमिति योगः, 'चोद्दहजणस्स ऊसुयकरे' ति तरुणोलकस्य औत्सुक्यकरं-प्रेक्ष्णलम्पटत्वकरं ‘विचित्तमणिरयणबद्धच्छरुहं' ति विचित्रमणिरत्नैर्बद्धः छरुको - मुष्टिग्रहणस्थानं यस्य स तथा तं 'चिल्लगं ' दीप्यमानं दर्पम् - आदर्श 'दप्पणसंकंतविंबसंदंसिए य से त्ति दर्पणे सङ्कङ्क्रान्तानि यानि राज्ञां विम्बानि - प्रतिबिम्बानि तैः संदर्शिताः उपलम्भिता येते तथा तांश्च से-तस्या दक्षिणहस्तेन दर्शयति स्म द्रोपद्या इति प्रक्रमः प्रवरराजसिंहानू, स्फुटमर्थतो विशदं वर्णतः विशुद्धं शब्दार्थदोषरहितं रिभितं - स्वरधोलनाप्रकारोपेतं गम्भीरं-मेघशब्दवत् मधुरं कर्णसुखकरं भणितं - भाषितं यस्याः क्रीडापिकायाः सा तथा तां, मातापितरौ वंशं - हरिवंशादिकं सत्त्वं - आपत्स्ववैक्लव्यकरमध्यवसानकरं च सामर्थ्यं - बलं गोत्रं - गौतमगोत्रादि विक्रान्ति - विक्रमं कान्ति-प्रभां पाठान्तरेण कीर्तिं वा - प्रख्यातिं बहुविधागमंनानाविधशास्त्रविशारदमित्यर्थः माहात्म्यं - महानुभावतां कुलं - वंशस्यावान्तरभेदं शीलं च - स्वभावं जानाति या सा तथा कीर्त्तनं करोति स्मेति, वृष्णिपुङ्गवानां यदुपुङ्गवानां यदुप्रधानानां दशाराणां समुद्रविजयादीनां दशारस्य वा- वासुदेवस्य ये वरा वीराश्च पुरुषास्ते तथा ते च ते त्रैलोक्येऽपि बलवन्तश्चेति विग्रहस्तस्तेषां, शत्रुशतसहस्राणां - रिपुलक्षाणां मानमवमृद्गन्ति ये ये तथा तेषां तथा भविष्यतीति भवा- भाविनी सा सिद्धिर्येषां ते भवसिद्धिकास्तेषां मध्ये वरपुण्डरीकाणीव वरपुण्डरीकाणि ये ते तथा तेषां, 'चिल्ल गाणं 'ति दीप्यमानानां तेजसा तथा बलं - शारीरं वीर्यं - जीवप्रभवं रूपं - शरीरसौन्दर्यं यौवनं - तारुण्यं गुणान् - सौन्दर्यदीन् लावण्यं च - स्पृहणीयतां कीर्त्तयति या सा तथा, क्रीडापिका कीर्त्तनं करोति स्म, पूर्वोक्तमपि किञ्चिद्विशेषाभिधानायाभिहितमिति न दुष्टं, 'समइच्छमाणी' ति समतिक्रामन्ती, 'दसद्धवण्णेणं' तीह श्रीदामगण्डेन पूर्वगृहीतेनेति सम्बन्धनीयं । मू. (१७३) तते णं से पंडू राया तेसिं वासुदेवपामोक्खाणं बहूणं रा० करयल एवं व०एवं खलु देवा० ! हत्थिणाउरे नयरे पंचण्हं पंडवाणं दोवतीए य देवीए कल्लाणकरे भविस्सति तं तुब्भेणं देवा० ! ममं अणुगिण्हमाणा अकालपरिहीणं समोसरह, तते णं वासुदेवपामोक्खा पत्तेयं २ जाव पहारेत्थ गमणाए । तते से पंडुराया कोडुंबियपुरिसे सद्दा० २ एवं व० - गच्छहणं तुब्भे देवा० ! हत्थिणाउरे For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy