________________
२२०
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१६/१७३ पंचण्हं पंडवाणं पंच पासायवडिंसए कारेह अब्भुग्गयमूसिय वण्णी जाव पडिरूवे, तते णं ते कोडुबियपुरिसा पडिसुणेति जाव करावेति, ततेणं से पंडुए पंचहिं पंडवेहिं दोवईए देवीए सद्धिं हयगयसंपरिवुडे कंपिल्लपुराओ पडिनिक्खमइ जेणेव हस्थिणाउरे तेणेव उवागए, तते णं से पंडुराया तेसिं वासुदेवपामोक्खाणं आगमणं जाणित्ता कोडुंबि० सद्दावेइ २ एवं व०-गच्छहणं तुब्भे देवाणुप्पिया ! हथिणाउरस्स नयरस्स बहिया वासुदेवपामोक्खाणं बहूणं रायसहस्साणं आवासे कारेह अनेगखंभसय तहेव जाव पञ्चप्पिणंति,
तते णं ते वासुदेवपामोक्खा बहवे रायसहस्सा जेणेव हत्थिणाउरे तेणेव उवागच्छन्ति, तते णं से पंडुराया तेसिं वासुदेवपामोक्खाणं आगमणं जाणित्ता हट्टतुट्टे पहाए कयबलि० जहा दुपए जाव जहारिहं आवासे दलयति, तते णं ते वासुदेवपा० बहवे रायसहस्सा जेणेव सयाइं २ आवासाइं तेणेव उवा० तहेव जाव विहरंति, ततेणं से पंडुराया हस्थिणारं नयरं अनुपविसतिर कोडुंबिय० सद्दावेति २ एवं व०-तुब्भेणं देवा०! विउलं असन ४ तहेव जाव उवणेति, ततेणं ते वासुदेवपामोक्खा बहवे राया ण्हाया कयबलिकम्मा तं विपुलं असनं ४ तहेव जाव विहरंति, तते णं से पंडुराया पंच पंडवे दोवतिं च देविं पट्टयं दुरूहेति २ सीयापीएहिं कलसेहिं व्हावेंति २ कल्लाणकारं करेति २ ते वासुदेवपामोक्खे बहवे रायसहस्सेविपुलेणंअसण४ पुप्फवत्थेणं सक्कारेति जाव पडिविसज्जेति, ततेणं ताईवासुदेवप० बहुहिं जाव पडिगयाति।
वृ. 'कल्लाणकारे'त्ति कल्याणकरणं मङ्गलकरणमित्यर्थः,।
मू. (१७४) ततेणं ते पंच पंडवा दोवतीए देवीए सद्धिं अंतोअंतेउरपरियाल सद्धिंकल्लाकलिं वारंवारेणं ओरालातिं भोगभोगाईजाव विहरति, ततेणं से पंडू राया अन्नया कयाई पंचहिं पंडवेहिकोंतीएदेवीए दोवतीए देवीएयसद्धिं अंतोअंतेउरपरियाल सद्धिं संपरिवुडे सीहासनवरगते यावि विहरति, इमं च णं कच्छुल्लनारए दंसणेणं अइभद्दए विणीए अंतो २ य कलुसहियए मज्झत्थोवत्थिए य अल्लीणसोमपियदंसणे सुरूवे अमइलसगलपरिहिए कालमि- यचम्मउत्तरासंगरइयवत्थे दण्डकमण्डलुहत्थे जडामउडदित्तसिरए जन्नोवइयगणेत्तियमुंजमेहल-वागलधरे
___ -हत्थकयकच्छभीए पियगंधव्वे धरणिगोयरप्पहाणे संवरणावरणओवयणउप्पयणिलेसणीसुयसंकामणिअभिओगपन्नत्तिगमणीथंभणीसुयबहुसुविजाहरीसुविज्जासुविस्सुयजसे इढे रामस्सयकेसवस्सयपज्जुन्नपईवसंबअनिरुद्धनिसढउम्मुयसारणगयसुमुहदुम्मुहातीणजायवाणं अटुट्ठाण कुमारकोडीणं हिययदइए संथवए कलहजुद्धकोलाहलप्पिए भंडणाभिलासी बहुसु य समरसयसंपराएसु दंसणरए समंतओ कलहसदखिणं अणुगवेसमाणे असमाहिकरे दसावरवीरपुरिसतिलोक्कबलवगाणं आमंतेऊणं तें भगवती एक्कमणिं गगनगमणदच्छं उप्पइओ गगनमभिलंघयंतो गामागरनगरखेडकब्बडमडंवदोणमुहपट्टणसंवाहसहस्समंडियंथिमियमेइणीतलं वसुहं ओलोइंतो रम्मं हत्थिणाउरं उवागए पंडुरायभवणंसि अइवेगेण समोवइए,
ततेणं से पंडुराया कच्छुल्लनारयं एजमाणं पासति २ पंचहिं पंडवेहिं कुंतीए य देवीए सद्धिं आसणातो अब्भुटेति २ कच्छुल्लनारयंसत्तट्ठपयाई पच्चुग्गच्छइ२ तिक्खुत्तो आयाहिण-पयाहिणं करेति २ वंदतिनमंसतिमहरिहेणंआसणेणंउवनिमंतेति, ततेणंसे कच्छुलनारए उदगपरिफोसियाए दब्भोवरिपञ्चत्थुयाए भिसियाए निसीयति २ पंडुरायं रज्जे जाव अमतेउरे य कुसलोदंतं पुच्छइ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org