SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१६ २२१ तते णं से पंडुराया कोंतीदेवी पंच य पंडवा कच्छुल्लणारयं आढ़ति जाव पञ्जुवासंति, तएणं सा दोवई कच्छुल्लनारयं अस्संजयं अविरयं अपडिहयपचखायपावकम्मतिकट्ट नो आढाति नो परियाणइ नो अब्भुट्टेति नो पज्जुवासति। वृ. 'इमंचणं'ति इतश्च ‘कण्छुल्लनारए'त्तिएतन्नामा तापसः, इह क्वचिद्यावत्करणादिदं दृश्यं, 'दसणेणं अइभद्दए' भद्रदर्शनं इत्यर्थः, विणीए अंतो अंतो य कुलुसहियए' अन्तरान्तरा दुष्टचित्तः केलीप्रियत्वादित्यर्थः, 'मज्झत्थुवत्थिए य' माध्यस्थ्यं-समतामभ्युपगतो व्रतग्रहणत इति भावः, अल्लीणसोमपियदंसणे सुरूवे' आलीनानां-आश्रितानां सौम्यं-अरौद्रं प्रियंच दर्शनं यस्य स तथा अमइलसगलपरिहिए' अमलिनं सकलं-अखण्डं शकलं वा खण्डं वल्कवास इति गम्यते परिहितं-निवसितंयेनसतथा, 'कालमियचम्मउत्तरासंगरइयवत्थे कालमृगचर्मउत्तरासङ्गेन रचितं वक्षसि येन स तथा 'दंडकमंडलुहत्थे जडामउडदित्तसिरए जन्नोवइयगणेत्तियमुंजमेहलावागलधरे गणेत्रिका-रुद्राक्षकृतंकलाचिकाभरणंमुञ्जमेखला-मुञ्जमयः कटीदवरकः वल्कलतरुत्वक्, 'हत्यकयकच्छभीए' कच्छपिका तदुपकरणविशेषः, “पियगंधव्वे' गीतप्रियः, 'धरणिगोयरप्पहाणे' आकाशगामित्वात्, ‘संचरणावरणउवयणिवलेसणीसुयसंकामणिअभिओगपन्नत्तिगमणीथंभणीसुयबहुसुविजाहरीसुविज्जासुविस्सुयजसे' इह सञ्चरण्यादिविद्यानामर्थः शब्दानुसारतो वाच्यः, 'विजाहरिसुत्ति विद्याधरसम्बन्धिनीषु विश्रुतयशाः-ख्यातकीर्तिः, 'इटेरामस्स केसवस्स यपज्जुन्नईवसंबअनिरुद्धनिसढउम्मुयसारणगयसुमुहदुम्मुहाईणजायवाणंअछुट्टाणंकुमारकोडीणं हिययदइए' वल्लभइत्यर्थः, संथवे' एतेषां संस्तवकः, कलहजुद्धकोलाहलप्पिए' कलहो-वाग्युद्धं युद्धंतु-आयुधयुद्धंकोलाहलो बहुजनमहाध्वनिः, 'भंडणाभिलासी' भंडनंपिष्टातकादिभिः ‘बहुसु य समरसंपराएस' समरसङ्गामेष्वित्यर्थः, 'दसणरए समंतओ कलहं सदक्खिणं' सदानमित्यर्थः ___ 'अनुगवेसमाणेअसमाहिकरेदसावरवरवीरपुरिसतेलोक्कबलवगाणंआमंतेऊणंतंभगवर्ति एक्कमणिं गमणत्यं उप्पइओ गगणतलमभिलंघयंतोगामागरनगरखेडकब्बडमडंबदोणमुहपट्टणसंबाहसहस्समंडियं थिमियमेइणीयं निब्भरजनपदं वसुहं ओलोयंतो रम्मं हत्थिणपुरं उवागए' 'असंजयअविरयअप्पडिहयपच्च-क्खायपावकम्मेत्तिकट्ठ' असंयतः संयमरहितत्वात् अविरतो विशेषतस्तपस्यरतत्वात् न प्रतिह- तानि-न प्रतिषेधितानि अतीतकालकृतानि निन्दनतः न प्रत्याख्यातानिचभविष्यत्कालभावीनिपापकर्माणि-प्राणातिपातादिक्रियायेनअथवानप्रतिहतानि सागरोपमकोटीकोट्यन्तःप्रवेशनेन सम्यकत्वलाभतः नच प्रत्याख्यातानिसागरोपमकोटीकोट्याः सङ्ख्यातसागरोपमैन्यूनताकरणेन सर्वविरतिलाभतः पापकर्माणि-ज्ञानावरणादीनि येनस तथेति पदत्रयस्य कर्मधारयः। मू. (१७५) ततेणं तस्स कच्छुल्लनारयस्स इमेयारवे अब्भत्थिए चिंतिए पत्थिए मनोगए संकप्पे समुप्पञ्जित्था अहो णं दोवती देवी रूवेणं जाव लावन्नेण य पंचहिं पंडवेहिं अनुबद्धा समाणीममंनोआढातिजाव नो पञ्जुवासइतं सेयं खलु ममदोवतीए देवीए विप्पियंकरित्तएत्तिक? एवंसंपेहेति २ पंडुयरायंआपुच्छइ २ उप्पयणिं विजंआवाहेतिर ताए उक्किट्ठाएजाव विजाहरगईए लवणसमुदं मझमझेणं पुरत्थाभिमुहे वीइवतिउं पयत्ते यावि होत्था। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy