SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २२२ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१६/१७५ तेणं कालेणं तेणं समएणं धायइसंडे दीवे पुरथिमद्धदाहिणभरहवासे अवरकंका नाम रायहाणी होत्या, तते णं अमरकंकाए रायहाणीए पउमनाभे नामं राया होत्था महया हिमवंत० तस्सणं पउमनाभस्स रन्नो सत्त देवीसयाति ओराहे होत्था, तस्सणं पउमनाभस्सरन्ने सुनाभे नाम पुत्तेजुवरायायवि होत्या, ततेणंसेपउमणाभेरायाअंतोअंतेउरंसिओरोहसंपरिवुडे सिंहासणवरगए विहरति, तएणंसे कच्छुल्लनारएजेणेव अमरकंका जेणेवपउमनाहस्स भवणे तेणेव उवागच्छति २ पउमनाभस्स रन्नो भवणंसि झत्तिं वेगेणं समोवइए, ।। तते णं से पउमनाभे राया कच्छुल्लं नारयं एजमाणं पासति २ आसणातो अब्भुटेति २ अग्घेणं जाव आसणेणं उवनिमंतेति, तए णं से कच्छुल्लनारए उदयपरिफोसियाए दब्भोवरिपचत्युयाते भिसियाए निसीयइजाव कुंसलोदंतं आपुच्छइ, ततेणं से पउमनाभे राया नियगओरोहे जायविम्हए कच्छुलनारयंएवंव०-तुब्भंदेवाणुप्पिया! बहूणिगामाणिजावगेहाति अणुपविससि, तं अत्थिं याइं ते कहिंचि देवाणुप्पिया! एरिसए ओरोहे दिट्ठपुब्वे जारिसएणं मम ओरोहे ?, तते णं से कच्छुलनारए पउमनाभेणं रन्ना एवं वुत्ते समाणे ईसिं विहसियं करेइर एवं व०-सरिसे णं तुमंपउमनाभा !तस्स अगडद्गुरस्स, केणं देवाणुप्पिया! से अगडदहुरे?,एवं जहा मल्लिणाए एवं खलु देवा०! जंबूद्दीवे २ भारहे वासे हथिणाउरे दुपयस्सरन्नोधूया चूलणीए देवीए अत्तया पंडुस्स सुण्हा पंचण्हं पंडवाणं भारिया दोवती देवी रूवेण य जाव उक्किट्ठसरीरा दोवईए णं देवीए छिन्नस्सवि पायंगुट्ठयस्स अयं तव ओरोहे सतिमपि कलं ण अग्घतित्तिक, पउमनाभं आपुच्छति २ जाव पडिगए २, तते णं से पउमनाभे राया कच्छुल्लुनारयस्स अंतिए एयमद्वंसोचानिसम्मदोवतीए देवीएरूवे य ३ मुच्छिए४ दोवईएअज्झोववन्नेजेणेवपोसहसाला तेणेव उव०२ पोसहसालं जाव पुव्वसंगतियं देवं एवं व०-एवं खलु देवा०! जंबुद्दीवे २ भारहे वासे हस्थिणाउरे जाव सरीरातंइच्छामिणं देवा० ! दोवती देवीं इहमाणियं, तते णं पुव्वसंगतिए देवे पउमनाभं एवं व०-नो खलु देवा० ! एयं भूयं वा भव्वं वा भविस्सं वाजण्णंदोवती देवीपंच पंडवे मोत्तूणअन्नेणंपुरिसेणंसद्धिं ओरालातिंजाव विहरिस्पति, तहाविय णं अहं तव पियट्टतयाए दोवती देविं इहं हव्यमाणेमित्तिकट्ठ पउमनाभं आपुच्छइ २ ताए उक्किट्ठाए जाव लवणसमुदं मझमझेणं जेणेव हत्थिणाउरे नयरे तेणेव पहारेत्थ गमणाए तेणं कालेणं २ हत्थिणाउरे जुहिडिल्ले राया दोवतीए सद्धिं उप्पिंआगासतलंसिसुहपसुत्ते यावि होत्था, तएणं से पुव्वसंगतिए देवेजेणेव जुहिडिल्ले राया जेणेव दोवती देवी तेणेव उवाग० २ दोवतीएदेवीए ओसोवणियंदलयइरदोवतिं देविंगिण्हइरताएउक्किट्ठाएजावजेणेव अमरकंका जेणेव पउमनाभस्स भवणे तेणेव उवा०२ पउमनाभस्स भवणंसि असोगवणियाए दोवतिं देवीं छावेइ २ ओसोवणिं अवहरति २ जेणेव पउमनाभे तेणेव उ०२ एवं व०-एस णं देवा० ! मए हत्थिणाउराओ दोवती इहहब्वमाणीया तव असोगवणियाए चिट्ठति, अतोपरंतुमंजाणसित्तिक? जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए। तते णं सा दोवई देवी ततो मुहत्तंतरस्स पडिबुद्धा समाणी तं भवणं ओसगवणियं च अपञ्चभिजाणमाणी एवंव०-नोखलु अम्हंएसेसएभवणे नोखलु एसाअम्हंसगाअसोगवणिया, तंन नजतिणं अहं केणई देवेण वा दानवेण वा किंपुरिसेण वा किन्नरेण वा महोरगेण वा गंधव्वेण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy