SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः -१, वर्गः, अध्ययनं -१६ वा अन्नस्स रन्नो असोगवणियं साहरियत्तिकट्टु ओहयमणसंकप्पा जाव झियायति, तते णं से पउमणा भे राया पहाए जाव सव्वालंकारभूसिए अंतेउरपरियालसंपरिवुडे जेणेव असोगवणिया जेणेव दोवती देवी तेणेव उवा० २ दोवतीं देवीं ओहय० जाव झियायमाणीं पासति २ त्ता एवं व०-किण्णं तुमं देवा० ! ओहय जाव झियाहि ?, एवं खलु तुमं देवा० ! मम पुव्वसंगतिएणं देवेणं जंबुद्दीवाओ २ भारहाओ वासाओ हत्थिणापुराओ नयराओ जुहिट्ठिल्लस्स रन्नो भवणाओ साहरिया तं मा णं कुमं देवा० ! ओहय० जाव झियाहि, तुमं मए सद्धिं विपुलाई भोग भोगाई जाव विहराहि, तते णं सा दोवती देवी पउमनाभं एवं व०- एवं खलु देवा० ! जंबुद्दीवे २ भारहे वासेव बारवतिए नयरीए कण्हे नाम वासुदेवे ममप्पियभाउए परिवसति, तं जति णं से छण्हं मासाणं ममं कूवं नो हव्वमागच्छइ तते णं अहं देवा० ! जं तुमं वदसि तस्स आणाओवायवयणनिद्देसे चिट्ठिस्सामि, तते गं से पउमे दोवतीए एयमठ्ठे पडिसुणेत्ता २ दोवतं देविं कन्नंतेउरे ठवेति, तते णं सा दोवती देवी छट्टछट्टेणं अनिक्खत्तेणं आयंबिलपरिग्गहिएणं तवोकम्मेणं अप्पाणं भावेमाणी विहरति । २२३ वृ. 'कूवं' ति कूजकं व्यावर्त्तकबलमिति भावः, मू. (१७६) तते गं से जुहुट्ठिल्ले राया तओ मुहुत्तंतरस्स पडिबुद्धे समाणे दोवतिं देविं पासे अपासमाणो सयणिज्जाओ उट्ठेइ २ त्ता दोवतीए देवीए सव्वओ समंता मग्गणगवेसणं करेइ २ त्ता दोवतीए देवीए कत्थइ सुइं वा खुइं वा पवत्तिं वा अलभमाणे जेणेव पंडुराया तेणेव उवा० २ त्ता पंडुरायं एवं व०- एवं खलु ताओ ! ममं आगासतलगंसि पसुत्तस्स पासातो दोवती देवी न नज्जति केणइ देवेण वा दानवेण वा किन्नरेण वा महोरगेण वा गंधव्वेण वा हिया वा नीया वा अवक्खित्ता वा ?, इच्छामि णं ताओ ! दोवतीए देवीए सव्वतो समंता मग्गणगवेसणं कथं, तते से पंडुराया कोडुंबिय पुरिसे सद्दावेइ २ एवं व०- गच्छह णं तुब्भे देवा० ! हत्थिणाउरे नयरे सिंघाडगतियचउक्कचच्चरमहापहपहेसु महया २ सद्देणं उग्घोसेमाणा २ एवं व० - एवं खलु देवा० ! जुहिट्ठिल्लस्स रन्नो आगासतलगंसि सुहपसुत्तस्स पासातो दोवती देवी न नज्जति केणइ देवेण वा दानवेण वा किंपुरिसेण वा किन्नरेण वा महोरगेण वा गंधव्वेण वा हिया वा नीया वा अवक्खित्ता वा, तं जो णं देवाणुप्पिया! दोवतीए देवीए सुतिं वा जाव पवित्तिं वा परिकहेति तस्स णं पंडुराया विउलं अत्थसंपयाणं दानं दलयतित्तिकड्ड घोसणं घोसावेह २३ एयमाणत्तियं पञ्चप्पिणह, तणं ते कोडुंबियपुरिसा जाव पञ्चप्पिणंति, तते णं से पंडू राया दोवतीए देवीए कत्थति सुइं वा जाव अलभमाणे कोंतीं देवीं सद्दावेति २ एवं व०- गच्छह णं तुमं देवाणु० ! बारवतिं नयरिं कण्हस्स वासुदेवस्स एयमट्टं निवेदेहि, कण्हे णं परं वासुदेवे दोवतीए मग्गणगवेसणं करेजा अन्नहा न नज्जइ दोवतीए देवीए सुतीं वा खुतीं वा पवत्तीं वा उवलभेज्जा, तते णं सा कोंती देवी पंडुरन्ना एवं वृत्ता समाणी जाव पडिसुणेइ २ व्हाया कयबलिकम्मा हत्थिखंधवरगया हत्थिणाउरं मज्झंमज्झेणं निग्गच्छइ२ कुरु जणवयं मज्झंमज्झेणं जेणेव सुरट्ठजणवए जेणेव बारवती नयरी जेणेव अग्गुज्जाणे तेणेव उवा० २ हत्थिखंधाओ पच्चोरुहति २ कोडुंबियपुरिसे सद्दा० २ एवं व०- गच्छह णं तुब्भे देवा० ! जेणेव बारवई नयरिं बारवतिं णयरिं अणुपसिह २ कण्हं वासुदेवं करयल एवं वयह-एवं खलु सामी ! तुब्भं पिउच्छा कोंती देवी हत्थिणाउराओ नगराओ इह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy