SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २२४ ज्ञाताधर्मकथाङ्ग सूत्रम्- १/-/१६/१७६ हव्वमागया तुब्भं दंसणं कंखति, तते णं ते कोडुंबियपुरिसा जाव कहेंति, तणं हे वासुदेवे कोंडुबियपुरिसाणं अंतिए सोचा निसम्म हत्थिखंधवरगए हयगय बारवतीए य मज्झंमज्झेणं जेणेव कोंती देवी तेणेव उ० २ हत्थिखंधातो पच्चोरुहति २ कोंतीए देवीए पायग्गहणं करेति २ कोंतीए देवीए सद्धिं हत्थिखंधं दुरूहति २ बारवतीए नयरीएमज्झमज्झेणं जेणेव सए गिहे तेणेव उवा० २ सयं गिहं अणुपविसति । तते गं से कण्हे कोंती देविं हायं कयबलिकम्मं जिमियभुत्तुत्तरगयं जाव सुहासणवरगयं एवं व० - संदिसउ णं पिउच्छा ! किमागमनपओयणं?,तते णं सा कोंती देवी कण्हं वासुदेवं एवं व० - एवं खलु पुत्ता ! हत्थिणाउरे नयरे जुहिट्टिल्लस्स आगासतले सुहपसुततस्स दोवती देवी पासाओ न नज्जति केणइ अवहिया जाव अवक्खित्ता वा, तं इच्छामि णं पुत्ता ! दोवतीए देवीए मग्गपणगवेसणं कयं, तते णं से कण्हे वासुदेवे कोंती पिउच्छि एवं व० - जं नवरं पिउच्छा ! दोवतीए देवीए कत्थइ सुईं वा जाव लभामि तो णं अहं पायालाओ वा भवणाओ वा अद्धभरहाओ वा समंतओ दोवंति साहत्थि उवनेमित्तिकट्टु कोंती पिउत्थि सक्कारेति सभ्माणेति जाव पडिविसज्जेति, तते गं सा कोंती देवी कण्हेणं वासुदेवेणं पडिविसज्जिया समाणी जामेव दिसिं पाउ० तामेव दिसिं पडि० तणं से कहे वासुदेवे कोडुंबियपुरिसे सद्दा० २ एवं व०- गच्छह णं तुब्भे देवा० ! बारवतिं एव जहा पंडू तहा घोसणं गोसावेति जाव पञ्चप्पणंति, पंडुस्स जहा, तते णं से कण्हे वासुदेवे अन्नया अंतो अंतेउफरगए ओरोहे जाव विहरति, इमं च णं कच्छुल्लए जाव समोवइए जाव निसीइत्ता कण्हं वासुदेवं कुसलोदंतं पुच्छइ, तते गं से कण्हे वासुदेवे कच्छुल्लं एवं व०- - तुमं णं देवा० ! बहूणि गामा जाव अणुपविससि, तं अत्थि याइं ते कहिं वि दोवतीए देवीए सुती वा जाव उवलद्धा?, तते गं से कच्छुल्ले कण्हं वासुदेवं एवं व० - एवं खलु देवा० ! अन्नया धायतीसंडे दीवे पुरत्थिमद्धं दाहिणड्डूभरहवासं अवरकंकारायहाणिं गए, तत्थ णं मए पउमनाभस्स रनो भवणंसि दोवती देवी जारिसिया दिट्ठपुव्वा यावि होत्था, तणं कण्हे वासुदेवे कच्छुल्लं एवं व० -तुब्भं चेव णं देवाणु० ! एवं पुव्वकम्मं, तते णं से कच्छुल्लनारए कण्हेणं वासुदेवेणं एवं वृत्ते समाणे उप्पयणिं विज्जं आवाहेति २ जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए, तते णं से कण्हे वासुदेवे दूयं सद्दावेइ २ एवं व०- गच्छह णं तुमं देवा० ! हत्थिणाउरं पंडुस्स रन्नो एयमट्टं निवेदेहि-एवं खलु देवाणु ० ! धायइसंडे दीवे पुरच्छिमद्धे अवरकंकाए रायहाणीए पउमनाभभवणंसि दोवतीए देवीए पउत्ती उवलद्धा, तं गच्छंतु पंच पंडवा चाउरंगिणीए सेनए सद्धिं संपरिवुडा पुरत्थि मवेयालीए ममं पडिवालेमाणा चिट्टंतु, तते णं से दूए जाव भणति, पडिवालेमाणा चिट्ठह, तेवि जाव चिट्ठति, तते णं से कण्हे वासुदेवे कोडुंबियपुरिसे सद्दावेइ२ त्ता एवं व०- गच्छह णं तुब्भे देवा० ! सन्नाहियं भेरिं ताडेह, तेवि तार्लेति, तते णं तीसे सण्णाहियाए भेरीए सद्दं सोच्चा समुद्दविजयपामोक्खा दसदसारा जाव छप्पन्नं बलवयसाहस्सीओ सन्नद्धबद्ध जाव गहियाउपहरणा अप्पेगतिया हयगया गयगया जाव वग्गुरापरिक्खित्ता जेणेव सभा सुधम्मा जेणेव कण्हे वासुदेवे तेणेव २ करयल जाव वद्धावेति, तते णं कण्हे वासुदेवे हत्थिखंधवरगए सकोरेंटमल्लदामेणं छत्तेणं० सेयवर० हयगय ९ महया भडचडगरपहकरेणं बारवती नयरी मज्झंमज्झेणं निग्गच्छति, जेणेव पुरत्थिमवेयाली तेणेव For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy