________________
श्रुतस्कन्धः-१, वर्गः, अध्ययनं - १६
२२५
उवा० २ पंचहिं पंडवेहिं सद्धिं एगयओ मिलइ २ खंधावारनिवेसं करेति २ पोसहसालं अणुपविसति २ सुट्ठियं देवं मणसि करेमाणे २ चिट्ठति, तते णं कण्हस्स वासुदेवस्स अट्ठमभत्तंसि परिणममाणंसि सुट्ठिओ आगतो, भण देवा० ! जं मए कायव्वं,
ततेणं से कण्हे वासुदेवे सुट्ठियं एवं व० - एवं खलु देवा० ! दोवती देवी जाव पउमनाभस्स भवणंसि साहरिया तण्णं तुमं देवा० ! मम पंचहिं पंडवेहिं सद्धिं अप्पछट्टस्स छण्हं रहाणं लवणसमुद्दे मगमगं वियरेहि, जण्णं अहं अमरकंकारायहाणीं दोवतीए कूवं गच्छामि, तते णं से सुट्ठिए देवे कण्हं वासुदेवं एवं वयासी- किण्हं देवा० ! जहा चेव पउमनाभस्स रनो पुव्वसंगतिएणं देवेणं दोवती जाव संहरिया तहा चेव दोवतिं देविं धायतीसडाओ दीवाओ भारहाओ जाव हत्थिंनांपुरं साहरामि, उदाहु पउमनाभं रायंसपुरबलवाहणं लवणसमुद्दे पक्खिवामि ?, तते णं कण्हे वासुदेवे सुट्ठियं देवं एवं व०-मा णं तुमं देवा० ! जाव साहराहि तुमं णं देवा० १ लवणसमुद्दे अप्पछट्ठस्स छण्हं रहाणं मग्गं वियराहि, सयमेव णं अहं दोवतीए कूवं गच्छामि,
तए णं से सुट्ठिए देवे कण्हं वासुदेवं एवं वयासी एवं होउ, पंचहिं पंडवेहिं सद्धिं अप्पछट्टस्स छण्हं रहाणं लवणसमुद्दे मग्गं वितरति, तते णं से कण्हे वासुदेवे चाउरंगिणीसेनं पडिविसज्जेति २ पंचहिं पंडवेहिं सद्धिं अप्पछट्टे छहिं रहेहिं लवणसमुद्दं मज्झमज्झेणं वीतीयवति २ जेणेव अमरकंका रायहाणी जेणेव अमरकंकाए अग्गुज्जाणे तेणेव उवागच्छइ २ रहं ठवेइ २ दारुयं सारहिं सद्दावेति एवं व०- गच्छह णं तुमं देवा० ! अमरकंकारायहाणीं अनुपविसाहि २ पउमानाभस्स रन्नो वामेणं पाएणं पायपीढं अक्कमित्ता कुंतग्गेणं लेहं पणामेहि तिवसिय भिउडिं निडोले साहडु आसुरुत्ते रुट्टे कुद्धे कुविए चंडिक्किए एवं व०-हं भो पउमनाहा ! अपत्थियपत्थिया दुरंतपंतलक्खणा हीणपुन्नचाउद्दसा सिरीहिरिधीपरिवज्जिया अज्ज न भवसि किन्नं तुमं न याणासि कण्हस्स वासुदेवस्स भगिणिं दोवतिं देविं इहं हव्वं आणमाणे,
तं एयमवि गए पञ्चप्पिणाहि णं तुमं दोवतिं देविं कण्हस्स वासुदेवस्स अहव णं जुद्धसज्जे निग्गच्छाहि, एस णं कण्हे वासुदेवे पंचहिं पंडवेहि अप्पछट्टे दोवतीदेवीए कूवं हव्वमागए,
तते णं से दारुए सारही कण्हेणं वासुदेवेणं एवं वुत्ते समाणे हट्टतुट्ठे जाव पडिसुणेइ २ अमरकंकारायहाणि अणुपविसति २ जेणेव पउमनाहे तेणेव उवा० २ करयल जाव वद्धावेत्ता एवं व०- एस णं सामी ! मम विनयपडिवित्ती इमा अन्ना मम सामिस्स समुहाणत्तित्तिकट्टु आसुरुत्ते वामपाएणं पायपीढं अणुक्कमति २ कोतग्गेणं लेहं पणामति २ त्ता जाव कूवं हव्वमागए,
तते णं से पउमनाभे दारुणेणं सारहिणा एवं वुत्ते समाणे आसुरुते तिवलिं भिउडिं निडाले साहट्टु एवं व०-नो अप्पिणामि णं अहं देवा० ! कण्हस्स वासुदेवस्स दोवतिं, एस णं अहं सयमेव जुज्झसज्जो निग्गच्छामित्तिकड्ड दारुयं सारहिं एवं व० - केवलं भो ! रायसत्थेसु दूये अवजअझेत्तिकट्टु असक्कारिय असम्माणिय अवद्दारेणं निच्छुभावेति, तते णं से दारुए सारही पउमणाभेणं असकारिय जाव निच्छूढे समाणे जेणेव कण्हे वासुदेवे तेणेव उ० २ करयल० कण्हं जाव एवं व० - एवं खलु अहं सामी ! तुब्बं वयणेणं जाव निच्छुभावेति,
तते णं से पउमनाभे बलवाउयं सद्दावेति २ एवं व० - खिप्पामेव भो देवाणु० ! आभिसेक्कं
715
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org