SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २२६ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१६/१७६ हत्थिरयणं पडिकप्पेह, तयानंतरं च णंछेयायरियउवदेसमइविकप्पणाविगप्पेहिं जाव उवणेति, तते णं से पउमनाहे सन्नद्ध० अभिसेयं० दूरूहति र हयगयजेणेव कण्हे वासुदेवे तेणेव पहारेत्थ गमणाए, ततेणं से कण्हे वासुदेवे पउमनाभं रायाणं एजमाणं पासति २ ते पंच पंडवे एवं व०-हं भो दारगा! किन्नं तुब्भे पउमनाभेणं सद्धिं जुज्झिहिह उयाहु पेच्छिहिह?, तते णं ते पंच पंडवा कण्हं वासुदेवं एवं व०-अम्हे णं सामी! जुज्झामो तुब्भे पेच्छह, ततेणं पंच पंडवे सण्णद्ध जाव पहरणा रहे दुरूहति २ जेणेव पउम० नाभे राया तेणेव उ० २ एवं व०–अम्हे पउमनाभे वा रायत्तिकट्ठ पउमनाभेणं सदद्धिं संपलग्गा यावि होत्या, तते णं से पउमनाभे राया ते पंच पंडवे खिप्पामेव हयमहियपवरविवडियचिन्धद्धयपडागाजाव दिसोदिसिं पडिसेहेतित्ति, ततेणंते पंच पंडवा पउमनाभेणं रन्ना हयमहियपवरविवडिया जाव पडिसेहिया समाणा अत्थामा जाव अधारणिज्जत्तिकट्टजेणेव कण्हे वासुदेवे तेणेव उवा०, तते णं से कण्हे वासुदेवे ते पंच पंडवे एवं व०-कहणं तुब्भे देवाणु०! पउमनाभेण रन्ना सद्धिं संपलग्गा?, ततेणं ते पंच पंडवा कण्हं वासुदेवं एवं व०-एवं खलु देवा० ! अम्हे तुब्भेहिं अब्भणुनायासमाणा सन्नद्ध० रहे दुरूहामोर जेणेवपउमनाभेजावपडिसेहेति, ततेणं से कण्हे वासुदेवेते पंच पंडवे एवंव०-जति णंतुब्भे देवा०! एवं वयंता अम्हे नो पउमनाभे रायत्तिकट्ठ पउमनाभेणं सद्धिं संपलग्गंता तोणं तुब्भे नो पउमनाहे हयमहियपवर जाव पडिसेहते, तं पेच्छहणं तुब्भे देवा०! अहं नो पउमनाभे रायत्तिकट्टपउमनाभेणं रन्ना सद्धिं जुइजामिरहंदुरूहति २ जेणेव पउमनाभे राया तेणेव उवाग० २ सेयं गोखीरहारधवलं तणसोल्लियसिंदुवारकुंदेंदुसन्निगासं निययबलस्स हरिसजणणं रिउसेण्णविनासकरं पंचवण्णं संखं परामुसति २ मुहवायपूरियं करेति, तते णं तस्स पउमनाहस्स तेणं संखसद्देणं बलतिभाए हते जाव पडिसेहिए, तते णं से कण्हे वासुदेवेध'परामुसति वेढो धणुंपूरेति २ धणुसदं करेति, ततेणं तस्स पउमनाभस्स दोच्चे बलतिभाएतेणांधणुसद्देणंहयमहियजावपडिसेहिए, ततेणंसेपउमणाभेराया तिभागबलावसेसे अत्यामे अबले अवीरिए अपुरिसक्कारपरक्कम्मे अधारणिज्जत्तिकट्टसिग्धंतुरियंजेणेव अमरकंका तेणेव उ०२ अमरकंका रायहाणिं अणुपविसति २ दारातिं पिहेति २ रोहसजे चिट्ठति, ततेणं से कण्हे वासुदेवे जेणेव अमरकंका तेणेव उ० २ रहं ठवेति २ रहातो पचोरूहति २ वेउब्वियसमुग्घाएणंसमोहणति, एगंमहंनरसीहरूवं विउव्वति २ महया र सद्देणं पादददरियं करेति, तते णं से कण्हेणं वासुदेवेणं महया २ सद्देणं पाददद्दरएणं करणं समाणेणं अमरकंका रायहाणीसंभग्गपागारगोपुराट्टलयचरियतोरणपल्हत्थियपवरभवणसिरिधरा सरस्सरस्सधरणियले सन्निवइया, तते णं से पउमनाभे राया अमरकंकं रायहाणि संभग्ग जाव पासित्ता भीए दोवर्ति देविं सरणं उवेति, तते णं सा दोवई देवी पउमनाभं रायं एवं व० किण्णंतुमंदेवा०! न जाणसि कण्हस्स वासुदेवस्स उत्तमपुरिसस्स विप्पियं करेमाणे ममं इह हव्वमाणेसि, तंएवमविगए गच्छहणंतुमंदेवा०! बहाए उल्लपडसाडएअवचूलगवत्थणियत्थे अंतेउरपरियालसंपरिघुडे अग्गाईवराईरयणाइंगहाय ममंपुरतो काउंकण्हं वासुदेवं करयलपायपडिए सरणं उवेहि, पणिवइयवच्छला णं देवानिप्पिया ! उत्तमपुरिसा, तते णं से पउमनाभे Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy