SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/२/४२ वाचनान्तरे त्विदमधिकंपठ्यते-'पत्तिएपुष्फिएफलिए हरियगरेरिज्झमाणे' हरितकश्चासौ रेरिज्जमाणेत्ति-भृशं राजमानश्च यः स तथा “सिरीए अईव २ उवसोभेमाणे चिट्ठइत्ति श्रियावनलक्ष्म्या अतीव २ उपशोभमानस्तिष्ठति ‘कुसेहि यत्ति दर्भेः क्वचित् 'कूविएहि यत्ति पाठः तत्र कूपिकाभिः लिङ्गव्यात्ययात् 'खाणुएहिन्ति स्थाणुभिश्च पाठान्तरेण 'खत्तएहिति खातैर्गर्तेरित्यर्थः, अथवा 'कुविएहिंति चोरगवेषकैः ‘खत्तएहिति खातकैः क्षेत्रस्येति गम्यते चौरेरित्यर्थः, अयमभिप्रायो-गहनत्वात् तस्य तत्र चौराः प्रविशन्ति तद्ववेषणार्थमितरे चेति, संछनो-व्याप्तः परिच्छन्नः-समन्तात् अन्तःमध्ये शुषिरःसावकाशत्वात् बहिर्गभीरोइंटेरप्रक्रमणात् मू. (४३) तत्थ णं रायगिहे नगरे धन्ने नामं सत्थवाहे अढे दित्ते जाव विउलभत्तपाणे, तस्स णं धन्नस्स सत्थवाहस्स भद्दा नाम भारिया होत्था सुकुमालपाणिपाया अहीणपडिपुन्नपंचिंदियसरीरा लक्खणवंजणगुणोवेवाया मानुम्मानप्पमाणपडिपुन्नसुजातसव्वंगसुंदरंगी -ससिसोमागारा कंता पियदंसणासुरूवा करयलपरिमियतिवलियमज्झाकुंडलुल्लिहियगंडलेहा कोमुदिरयणियरपडिपुण्णसोमवयणा सिंगारागारचारुवेसाजावपडिरूवा वंझा अवियाउरी जाणुकोप्परमाया यावि होत्था। वृ. 'अड्डे दित्ते' इह यावत्करणादिदं द्रष्टव्यं “विच्छिन्नविउलभवणसयणासणजाणवाहणाइन्नेबहुदासदासीगोमहिसमवेलप्पभूए बहुधणबहुजायस्वरयएआओगपओगसंपउत्ते विच्छड्डियविउलभत्तपाणे"त्ति व्याख्या त्वस्य मेघकुमारराजवर्णकवत् भद्रावर्णकस्य तु धारिणीवर्णकवन्नवरं 'करयल'त्ति अनेन करयलपरिमियतिवलियमज्झा इति दृश्यं 'बंझ'त्ति अपत्यफलापेक्षया निष्फला अवियाउरित्तिप्रसवानन्तरमत्यमरणेनापिफलतोवन्ध्याभवतीत्यत उच्यते-अवियाउसिति-अविनलनशीलाअपत्यानामतएवाह-जानुकूर्पराणामेवमाता-जननी जानुकूपरमाता, एतान्येव शरीरांशभूतानि तस्याः स्तनौ स्पृशन्ति नापत्यमित्यर्थः, अथवा जानुकूपराण्येवमात्रा-परप्रणोदेसाहाय्ये समर्थउत्सङ्गनिवेशनीयोवापरिकरोयस्यानपुत्रलक्षणः सा जानुकूर्परमात्रा। मू. (४) तस्सणंधन्नस सत्यवाहस्स पंथएनामदासचेडे होत्था सव्वंगसुंदरंगेमंसोवचिते बालकीलावणकुसले यावि होत्था, तते णं से धन्ने सत्यवाहे रायगिहे नयरे बहूणं नगरनिगमसेट्ठिसत्थवाहाणं अट्ठारसण्हं य सेणियप्पसेणीणं बहुसु कजेसुय कुटुंबेसु यमंतेसु यजाव चक्खुभूते याविहोत्था, नियगस्सविय णं कुडुंबस्स बहुसु य कज्जेसु जाव चक्खुभूते यावि होत्था । वृ. 'दासचेडे'त्तिदासस्य-भृतकविशेस्य चेटः-कुमारकः दासचेटः “अथवा दासश्चासौ चेटश्चेति दासचेटः। मू. (४५) तत्थणरायगिहे नगरे वजए नामंतक्करे होत्था, पावे चंडालरूवेभीमतररूद्दकम्मे आरुसियदित्तरत्तनयणे खरफरुसमहल्लविगयबीभत्थदाढिएअसंपुजितउट्टे उद्ययपइनलंबंतमुद्धए भमरराहुवन्ने निरणुक्कोसे निरणुतावे दारुणे पइभए निसंसतिए निरनुकंपे अहिव्व एगंतदिहिए खुरेव एगंतधाराए गिद्धेव आमिसतल्लिच्छे अग्गिमिव सव्वभक्खे जलमिव सव्वगाही Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy