SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ८९ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-२ उकंचणवंचणमायानियडिकूडकवडसाइसंपओगबहुले चिरनगरविणदुट्ठसीलायारचरित्ते -जूयपसंगी मज्जपसंगी भोजपसंगी मंसपसंगी दारुणे हिययदारए साहसिए संघिच्छेयए उवहिएविस्संभघाती आलीयगतित्थभेयलहुहत्यसंपउत्तेपरस्सदव्वहरणमिनिचंअणुबद्धतिव्ववेरे रायगिहस्स नगरस्स बहूणि अइगमणाणि य निग्गमणाणि य दाराणि य अवदाराणि य छिंडिओ य खंडओ य नगरनिद्धमणाणि य संवट्टणाणि य निव्वट्टणाणि य जूवखलयाणि य पाणागाराणि य वेसागाराणि य तद्दारहाणाणि य तक्करट्ठाणाणि य तकरघराणि य सिंगाडगाणि य तियाणि य चउक्काणि य चच्चराणि य नागधराणि य भूयधराणि य जक्खदेउलाणि य सभाणि य पवाणि य पणियसालाणि य सुन्नघराणि य आभोएमाणे २ मग्गमाओ गवेसमाणे बहुजणस्स छिद्देसु य विसमेसुय विहुरेसु य वसणेसुयअब्भुदएसु य उस्सवेसु य पसवेसु यतिहीसुय छणेसु यजनेसु य पव्वणीसु यमत्तपमत्तस्स य वक्खित्तस्स य वाउलस्स य सुहितस्स यदुखियस्स विदेसत्थस्स य विप्पवसियस्स य मग्गंच छिदं च विरहं च अंतरंच मग्गमाणे गवेसमाणे एवं चणं विहरति, बहियावि य णं रायगिहस्स नगरस्स आरामेसु य उज्जानेसु य वाविपोखरणीदिहियागुंजालियासरेसुयसरपंतिसुयसरसपंतियासुयजिण्णुजाणेसुयभग्गकूवएसुयमालुपाकच्छएसु य सुसाणएसु य गिरिकंदरलेणउवट्ठाणेसु य बहुजणस्स छिद्देसु य जाव एवं च णं विहरति । वृ. 'तक्कारे'त्ति चौरः ‘पापस्य' पापकर्मकारिणः चाण्डालस्येव रूपं-स्वभावो यस्य स तथा, चण्डालकर्मापेक्षया भीमतराणिरौद्राणि कर्माणियस्य स तथा, 'आरुसिय'त्तिआरुष्टस्येव दीप्ते-रक्तेनयने यस्यसतथा,खरपरुषे-अतिकर्कशेमहत्यौ विकृतेबीभत्से दंष्ट्रिके-उत्तरोष्ठकेशगुच्छरुपे दंशनविशेषरूपे वा यस्य स तथा, असंपुटितौअसंवृतौ वापरस्परालाभौ तुच्छत्वाद्दशन दीर्घत्वाच्च औष्ठौ यस्यस तथा उद्भूता-वायुना प्रकीर्णालम्बमाना मूर्द्धजा यस्य स तथा, भ्रमरराहुवर्णः कृष्ण इत्यर्थः, 'निरनुकोशो' निर्दयो निरनुलापः' पश्चात्तापरिहतः अतएव 'दारुणो'रौद्रः अतएव 'प्रतिभयो' भयजनकः 'निःसंशयिकः' शौर्यातिशयादेवतत्साधयिष्याम्येवेत्येवंप्रवृत्तिकःपाठान्तरे 'निसंसे'तिनृन्-नारान्शंसति-हिनस्तीतिनृशंसःनिःशंसोवा-विगतश्लाधः, 'निरनुकंपे'त्ति विगतप्राणिरक्षः निर्गता वा जनानामनुकम्पा यत्र स तथा, अहिरिव एकान्ताग्राह्यमेवेदं मयेत्यवेमेवनिश्चया दृष्टिर्यस्य स तथा खुरेव एगंतधाराए'त्ति एकत्रान्ते-वस्तुभागेऽपहर्तव्यलक्षणेधारापरोपतापप्रधानवृत्तिलक्षणायस्यसतथा, यथा क्षुरप्रः एकधारः, मोषतलक्षणैकप्रवृत्तिक एवेति भावः, 'जलमिव सव्वगाहि' त्ति यथा जलं सर्वं स्वविषयापन्नमभ्यन्तरीकरोति तथाऽयमपि सर्वं गृह्णातीति भावः, तथा उत्कञ्चनवञ्चनमायानिकृतिकूटकपटैः सह योऽतिसंप्रयोगोगार्थेन बहुलः-प्रचुरोयःसतथा, तत्रऊद्धर्वंकञ्चनंमूल्याधारोपणार्थं उत्कञ्चनंहीनगुणस्य गुणोत्कर्षप्रतिपादनमित्यर्थः वञ्चनं-प्रतारणंमाया-परवञ्चनबुद्धिःनिकृतिः-बकवृत्यागलकर्तकानामिवावस्थानं कूट-कार्षापणतुलादेः परवञ्चनार्थं न्यूनाधिककरणं कपट-नेपथ्यभाषाविपयर्यकरणं एभिरुत्कञ्चनादिभिस्सहातिशयेन यः संप्रयोगो-योगस्तेन यो बहुलः सतथा, यदिवा सातिशयेन द्रव्येण कस्तूरिकादिना परस्य द्रव्यस्य संप्रयोगः सातिसंप्रयोगः, ततश्चोत्कञ्चटनादिभिः सातिसंप्रयोगेण च यो बहुलः स तथा, उक्तंच सातिप्रयोगशब्दार्थाय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy