________________
श्रुतस्कन्धः -१, वर्ग:, अध्ययनं - ९
१६५
तते णं ते मागंदीदारए अम्मापियरो जाहे नो संचाएंति बहूहिं आघवणाहिं पन्नवणाहि य आघवित्तए वा पन्नवित्तए वा ताहे अकामा चेव एयमङ्कं अणुजाणित्था, तते णं ते मागंदियदारगा अम्मापिऊहिं अब्भणुण्णाया समाणा गणिमं च धरिमं च मेज्जं च पारिच्छेज्जं च जहा अरहण्णगस्स जाव लवणसमुद्द बहूइं जोअणसयाई ओगाढा ।
वृ. सर्वं सुगमं, नवरं 'निरालंबणेणं' निष्कारणेन प्रत्यपायसम्भवे वा त्राणायाऽऽलम्बनीयवस्तुवर्जितेन ।
सू. (१११) तते णं तेसिं मागंदियदारगाणं अनेगाइं जोयणसयाइं ओगाढाणं समाणाणं अनेगाई उप्पाइयसयातिं पाउब्भूयातिं, तंजहा - अकाले गज्जियं जाव धणियसद्दे कालियवाते तत्थ समुट्ठिए,
तणं सा नावा तेणं कालियवातेणं आहुणिज्जमाणी २ संचालिज्माणी २ संखोभिज्नमाणी २ सलिलतिक्खवेगेहिं आयट्टिज्जमाणी २ कोट्टिमंसि करतलाहते विव तेंदूसए तत्थेव २ ओवयमाणी य उप्पयमाणी य उप्पयमाणीविव धरणीयलाओ सिद्धविज्जाहरकन्नगा ओवयमाणीविव गगणतलाओ भट्ठविज्जा विज्जाहरकन्नगाविव पसायमाणीविव महागरुलवेगवित्तासिया भुयगवरकन्नगा धावमाणीविव महाजणरसियसद्दवित्तत्था ठाणभट्टा आसकिसोरीणिगुंजमाणीविव गुरुजणदिट्ठावराहा सुयणकुलकन्नगा धुम्ममाणीविव वीचीपहारसततालिया गलियलंबणाविव गगनतलाओ रोयमाणीविव सलिलगंट्ठिविप्पइरमाणधोरंसुवाएहिं नववहू उवरतभत्तुया विलवमाणीविव परचक्करायाभिरोहिय परममहब्भयाभिदुया महापुरवरी झायमाणीविव कवडच्छोमप्प - ओगजुत्ता जोगपरिव्वाइया निसासमाणीविव महाकंतारविणिग्गयपरिस्संता परिणयवया अम्मया सोयमाणीविव तवचरणखीरणपरिभोगा चयणकाले देववरवहू संचुण्णियकट्टकूवरा भग्गमेढिमोडियसहरसमाता सूलाइयवंकपरिमासा फलहंतरतडतडेंतफुट्टंतसंधिवियलंत - लोहकीलिया सव्वंगवियंभिया परिसडियरज्जुविसरंतसव्वगत्ता आमगमल्लगभूयां
- अकयपुण्णजणमणोरहोविव चिंतिजमाणगुरुई हाहाकयकण्णधारणावियवाणियगजण-कम्मगारविलविया नानाविहरयणपणियसंपुण्णा वहूहिं पुरिससएहिं रोयमाणेहिं कंद ० सोय० तिप्प० विलवमाणेहिं एगं महं अंतो जलगयं गिरिसिहरमासायइत्ता संभग्गकूवतोरणा मोडियझयदंडा वलयसयखंडिया कररस्स तत्थेव विद्दवं उवगया, तते गंतीए नावाए भिनमाणीए वहवे पुरिसा विपुलपडियं भंडमायाए अंतो जलंमि निमज्जावि यावि होत्था
बृ. 'कालियावाए तत्थ'त्ति कालिकावातः - प्रतिकूलवायुः, 'आहुणिजमाणी' त्यादि आधूयमाना कम्पमाना विद्रवमुपगतेति सम्बन्धः, सञ्चाल्यमाना -स्थानात् स्थानान्तरनयनेन सोभ्यमाना - अधो निमज्जनतः तद्गतलोकक्षोभोत्पादाद्वा सलिलातीक्ष्णवेगैरतिवत्यमानाआक्रम्यमाणा कुट्टिमे करतलेनाहतो यः स तथा स इव 'तेंदूसए' त्ति कन्दुकः तत्रैव प्रदेशेऽधः पतन्ती वा - अधो गच्छन्ती उत्पतन्ती वा-ऊर्द्धं यान्ती तथोत्त्पतन्तीव धरणीतलात् सिद्धविद्या विद्याधरकन्यका तथाऽधः पतन्तीव गगनतलाद् भ्रष्टविद्या विद्याधरकन्यका तथा विपलायमानेव-भयाद्धावन्तीव महागरुडवेगवित्रासिता भुजगकन्यका धावन्तीव महाजनस्य रसितशब्देन वित्रस्ता स्थानभ्रष्टाऽश्वकिशोरी तथा विगुञ्जन्तीव - अव्यक्तशब्दं कुर्वन्तीव अवनमन्तीव वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org