SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १६४ ज्ञाताधर्मकथाङ्ग सूत्रम्- १/-/८/१०९ पश्चिमेऽञ्जनके तल्लोकपालास्तथैव, ततः शक्रः स्वकीये विमाने गत्वा सुधर्म्मसभामध्यव्यवस्थितमाणवका भिधानस्तम्भवर्त्तिवृत्तसमुद्गकानवतार्य सिंहासने निवेश्य तन्मध्यवर्च्चिजिनसक्थीन्यपूपुजत् मल्लिजिनसक्थि च तत्र प्राक्षिपद् एवं सर्वे देवा इति, 'एव' मित्यादि निगमनम् ॥ इह च ज्ञाते यद्यपि दृष्टान्तदार्थन्तिकयोजना सूत्रेण न दर्शिता तथापि द्रष्टव्या, अन्यथा ज्ञातत्वानुपपत्तेः, साच किलैवम् 119 11 ॥२॥ "उग्गतवसंजमवओ पगिट्ठफलसाहगस्सवि जियस्स । धम्मविसएवि सुहुमावि होइ माया अणत्थाय ॥ जह मल्लिस महाबलभवंमि तित्थयरनामबंधेऽवि । तवविसय थेवमाया जाया जुवइत्तहेउत्ति ॥" अध्ययनं - ८ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता ज्ञाताधर्मकथाङ्गसूत्रे प्रथम श्रुतस्कन्धे अष्टम अध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता । अध्ययनं - ९ - माकन्दी वृ. अथ नवमं विव्रियते, अस्य च पूर्वेण सहायमभिसम्बन्धः - पूर्वत्र मायावतोऽनर्थं उक्तः इह तु भोगेष्वविरतिमतोऽनर्थो विरतिमतश्चार्थोऽभिधीयते इत्येवंसम्बद्धं मू. (११०) जइ णं भंते! समणेणं जाव संपत्तेणं अट्ठमस्स नायज्झयणस अयमठ्ठे पन्नत्ते नवमस्स णं भंते ! नायज्झयणस्स समणेणं जाव संपत्तेणं के अट्ठे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं २ चंपा नामं नयरी पुन्नभद्दे तत्थ णं माकंदी नामं सत्थवाहे परिवसति, अड्डे०, तस्स गं भद्दा नामं भारिया, तीसे णं भद्दाए अत्तया दुवे सत्थवाहदारया होत्था, तं०- जिणपालिए य जिणरक्खिए य, तते णं तेसिं मागंदियदारगाणं अन्नया कयाईएगयओ इमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था एवं खलु अम्हे लवणसमुद्दे पोयवहणेणं एक्कारस वारा ओगाढा सव्वत्थविय णं लद्धट्ठा कयकज्जा अणहसमग्गा पुनरवि निययघरं हव्वमागया तं सेयं खलु अम्हं देवाणुप्पिया ! दुवालसमंपि लवणसमुद्दे पोतवहणेणं ओगाहित्तएत्तिकट्टु अन्नमन्नस्सेतमट्टं पडिसुर्णेति २ ता जेणेव अम्मापियरो तेणेव उवा० एवं वदासी एवं खलु अम्हे अम्मयाओ ! एक्कारंस वारा तं चेव जाव निययं घरं हव्वमागया, तं इच्छामो णं अम्मयाओ ! तुम्हेहिं अब्भणुण्णाया समाणा दुवालसमं लवणसमुद्दे पोयवहणेणं ओगाहित्तए, तते णं ते मागंदियदाए अम्मापियरो एवं वदासी-इमे ते जाया ! अज्जग जाव परिभाएत्तए तं अणुहोह ताव जाया ! विउलसे माणुस्सए इड्डीसक्कारसमुदए, किं भे सपञ्चवाएणं निरालंबणेणं लवणसमुद्दोत्तारेणं ?, एवं खलु पुत्ता ! दुवालसमी जत्ता सोवसग्गा यावि भवति, तं मा णं तुब्भे दुवे पुत्ता ! दुबालसमंपि लवण० जाव ओगाहेह, मा हु तुब्भं सरीरस्स वावत्ती भविस्सति, तते णं मागंदियदारगा अम्मापियरो दोच्चंपि तच्चंपि एवं वदासी- एवं खलु अम्हे अम्मयाओ ! एक्कारस वारा लवणं ओगाहित्तए, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy