SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः:, अध्ययन-८ १६३ नखत्तेणं अद्धरत्तकालसमयंसिपंचहिं अज्जियासएहिं अभितरियाए परिसाए पंचहिं अनगारसएहिं बाहिरियाए परिसाए मासिएणं भत्तेणंअपाणएणं वग्धारियापाणी खीणे वेयणिजे आउए नामे गोए सिद्ध एवं परिनिव्वाणमहिमा भाणियव्वा जहा जंबुद्दीवपन्नत्तीए, नंदीसरे अट्ठाहियाओ पडिगयाओ, एवं खलुजंबू! समणेणंभगवया महावीरेणं अट्ठमस्स नायज्झयणस्स अयमढे पन्नत्तेत्तिबेमि। वृ. 'अठ्ठाहियामहिमतिअष्टानामह्नांसमाहारोऽष्टाहंतदस्तियस्यांमहिमायांसाऽष्टाहिका, इदं च व्युत्पत्तिमात्र, प्रवृत्तिस्तु महिमामात्र एवेति दिवसस्य मध्ये तववयं न विरुध्यते इति, 'दुविहाअंतकरभूमि'त्तिअन्तकराः-भवान्तकराः निर्वाणयायिनस्तेषांभूमिः-कालान्तरभूमिः, ‘जुयंकरभूमी'त्तिइहयुगानि-कालमानविशेषास्तानिचक्रमवर्तीनितत्साधायेक्रमवर्त्तिनो गुरुशिष्यप्रशिष्यादिरूपाः पुरुषास्तेऽपियुगानि तैःप्रमिताऽन्तरकभूमिः, 'परियायतकरभूमी ति पर्यायः-तीर्थकरस्य केवलित्वकालस्माश्रित्यान्तकभूमिर्यासा तथा तत्र, 'जावे' त्यादिइह पञ्चमी द्वितीयार्थेद्रष्टव्या ततोयावद्विंशतितमंपुरुषएव युगंपुरुषयुगंविंशतितमंप्रतिशिष्यंयावदित्यर्थः युगान्ततरभूमिमल्लिजिनस्याभवत्, मल्लिजिनादारभ्यातत्तीर्थे विंशतितमं पुरुषं यावत् साधवः सिद्धास्ततः परं सिद्धिगमनव्यवच्छेदोऽभूदिति हृदयं, 'दुवासपरियाए त्ति द्विवर्षपर्याये केवलिपर्यायपेक्षया भगवति जिने सतिअन्तमकार्षीत्-भवान्तमकरोत्तत्तीर्थे साधुारात्कश्चिदपीति, 'दुमासपरियाए' इति क्वचित् क्वचिच्च ‘चउमासपरियाए' इति दृश्यते, ___'वग्घारियपाणी ति प्रलम्बितभुजः, 'जहा जंबुद्दीवपन्नत्तीए'त्ति यथा जम्बूद्वीपप्रज्ञप्त्यां ऋषभस्य निर्वाणमहिमोक्तस्तथेह मल्लिजिनस्यवाच्यइत्यर्थः, सचैवमर्थतः-यत्र समये मल्लिरहन् कालगतो व्यतिक्रान्तः समुद्घातः छिन्नजातिजरामणबन्धनः सिद्धः तत्र समये शक्रश्चलितासनः प्रत्युक्तावधिर्विज्ञातजिननिर्वाणः सपरिवारः सम्मेतशैलशिखरेऽवततार, ततोऽसौ विमना निरानन्दोऽश्रुपूर्णनयनो जिनशरीरकं त्रिः प्रदक्षिणीकृत्य अनतिदूरासन्ने नमस्यन् पर्युपास्ते स्म, एवंसर्वेऽपिवैमानिकादयोदेवराजाः, ततः शक्रो देवैनन्दवनात्आनायिगोशीर्षसहसदारुविहितचितित्रयः क्षीरसमुद्रादानीतक्षीरोदकेन जिनदेहं स्नापयामास गोशीर्षचन्दनेनानुलिलेपहंसलक्षणं शाटकं निवासयामास सर्वालङ्कारविभूषितं चकार, शेषा देवा गणधरानगरशीरकाण्येवं चक्रुः, . -शक्रस्ततोदेवस्तिमः शिबिकाःकारयामास, तत्रैकत्रासौजिनशरीरमारोपयामास महा चचितिस्थाने नीत्वाचितिकायांस्थापयामास,शेषदेवागणधरानगारशरीराणिद्वयोः शिबिकयोरारोप्यचित्योः स्थापयामासुः, ततः शक्रादेशादग्निकुमारादेवास्तिसृष्वपिचितिष्वग्निकायंविकृतवन्तो वायुकुमारस्तु वायुकायं शेषदेवाश्च कालागुरुप्रवरकुन्दरुक्कतुरुक्कधूपान् घृतं मधुच कुम्भाग्रशः प्रचिक्षिपुः, ततो मांसादिषु दग्धेषु मेघकुमारा देवाः क्षीरोदकेन चितीनिर्वापयामासुः, ततः शक्रो भगवतो दक्षिणमुपरितनं सक्थि जग्राह ईशानश्च वामं चमरोऽधस्तनं दक्षिणं बलिवमिं शेषा यथाऽर्गमङ्गोपाङ्गानि गृहीतवन्तः, ततस्तीर्थकरादिचितिक्षितिषु महास्तूपान् चक्रुः परिनिर्वाणमहिमानंच, ततःशक्रोनन्दीश्वरे गत्वापूर्वस्मिन्नञ्जनकपर्वतेजिनायतनमहिमानंचकार तल्लोकपालास्तु चत्वारश्चुतुषुपूर्वाञ्जन-पार्श्ववर्तिषुदधिमुखपर्वतेषु सिद्धायतनमहिमानंचक्रुः, एवमीशानः उत्तरस्मिंस्तल्लोकपालस्त-त्पारर्श्ववर्त्तिदधिमुखेषुचमरो दक्षिणाअनके तल्लोकतपालास्तथैव बलिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy