SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १६२ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/८/१०६ यत्र दिवसे दीक्षां जग्राह तस्यैव पोषमास शुद्धैकादशीलक्षणस्य प्रत्यपराह्णकालसमये - पश्चिमे भागे इदमेवावश्यके पूर्वाह्णह्वे मार्गशीर्षे च श्रूयते, यदाह - ' तेवीसाए नाणं उप्पन्नं जिणवराण पुव्वण्हे' त्ति तथा 'मग्गसिरसुद्धएक्कारसीए मल्लिस्स अस्सिणीजोगि 'त्ति तथा तत्रैवास्याहोरात्रं यावच्छद्मस्थपर्यायः श्रूयते तदत्राभिप्रायं बहुश्रुता विदन्तीति । मू. (१०७) नंदे व नंदिमित्ते सुमित्त बलमित्त भानुमित्ते य । अमरवत अमरसेने महसेने चेव अट्ठमए ॥ मू. (१०८) तए णं से भवनवई ४ मल्लिस्स अरहतो निक्खमणमहिमं करेति २ जेणेव नंदीसरवरे० अट्ठाहियं करेति २ जाव पडिगया, तते णं मल्ली अरहा जंचेव दिवसं पव्वतिए तस्सेव दिवसस्स पुव्वा (पच्च) वरण्हकालसमयंसि असोगवरपायवस्स अहे पुढविसिलापट्टयंसि सुहासणवरगयस्स सुहेणं परिणामेणं पसत्थेहिं अज्झवसाणेहिं पसत्थाहिं लेसाहिं विसुज्झमाणीहिं तयावरणकम्मरयविकरणकरं अपुव्वकरणं अनुपविट्ठस्स अनंते जाव केवलनाणदंसणे समुप्पन्ने वृ. 'कम्मरयविकरणकरं' ति कर्म्मरजोविक्षेपणकारि अपूर्वकरणमष्टमगुणस्थानकं, अनन्तं विषयानन्तत्वात् यावत्करणादिदं द्रष्टव्यं अनुत्तरं समस्तज्ञानप्रधानं निर्व्याघातं अप्रतिहतं निरावरणं-श्रायिकं कृत्स्नं-सर्वार्थग्राहकत्वात् प्रतिपूर्णं-सकलखांशयुक्तत्वात् पौर्णमासीचन्द्रवत् केवलवरज्ञानदर्शनं संशुद्धं वरविशेषग्रहणं सामान्यग्रहणं चेत्यर्थः । मू. (१०९) तेणं कालेणं २ सव्वदेवाणं आसनातिं चलंति समोसढा सुर्णेति अट्ठाहियमहा० नंदीसरं जामेव दिसं पाउ० कुंभएवि निग्गच्छति । तते णं ते जितसत्तुपा० छप्पि० जेट्टपुत्ते रजे ठावेत्ता पुरिसस हरसवाहिणीयाओ दुरूढा सव्विड्डीए जेणेव मल्ली अ० जाव पज्जुवासंति, तते णं मल्ली अ० तीसे महालियाए कुंभगस्स तेसिं च जियसत्तुपामुक्खाणं धम्मं कहेति परिसा जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया, कुंभए समणोवासए जाते, पडिगए, पभावती य, तते णं जितसत्तू छप्पि राया धम्मं सोच्चा आलित्तए णं भंते! जाव पव्वइया, चोद्दसपुव्विणो अनंते केवले सिद्धा, तते णं मल्ली अरहा सहसंबवणाओ निक्खमति २ बहिया जणवयविहारं विहरइ, मल्लिस णं भिसगपामोक्खा अट्ठावीसं गणा अट्ठावीसं गणहरा होत्था, मल्लिस्स णं अरहओ चत्तालीसं समणासाहस्सीओ उक्को० बंधुमतिपामोक्खाओ पणपन्नं अज्जियासहस्सीओ उक्को० सावयाणं एगा सतसाहस्सी चुलसीतिं सहस्सा० सावियाणं तिन्नि सयसाहसीओ पन्नट्ठि च सहस्सा छस्सया चोद्दसपुव्वीणं वीससया ओहिनाणीणं बत्तीसं सया केवलनाणीणं पणतीसं सया वेउव्वियाणं अट्ठसया मनपज्जवनाणीणं चोद्दससया वाईणं वीसं सया अनुत्तरववातियाणं, मल्लिस्स अरहओ दुविहा अंतगडभूमी होत्था तंजहा - जुयंतकरभूमी परियायंत करभूमी य, जाव वीसतिमाओ पुरिसजुगाओजुयंतकरभूमी, दुवासपरियाए अंतमकासी, मल्लीणं अरहा पणुवीसं धणीतिमुहं उच्चत्तेणं वण्णेणं पियंगुसमे समचउरंससंठाणे वज्ञ्जरिसभणारायसंघयणे मज्झदेसे सुहंसुहेणं विहरित्ता जेणेव सम्मेह पव्वए तेणेव उवागच्छइ २ त्ता संमेयसेलसिहरे पाओवगमणुववण्णे मल्लीण य एगं वाससतं आगारवासं पणपन्नं वाससहस्सातिं वाससयऊणातिं केवलिपरियागं पाउणित्ता पणपन्नं वाससहस्साइं सव्वाउयं पालइत्ता -जे से गिम्हाणं पढमे मासे दोघे पक्खे चित्तसुद्धे तस्स णं चेत्तसुद्धस्स चउत्थीए भरणीए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy