SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १६१ स्कन्धः-१, वर्गः-, अध्ययन-८ * मू. (१०४) "पुब्बिं उखित्ता माणुस्सेहिं तो हट्ठरोमकूवेहिं । पच्छा वहंति सीयं असुरिंदसुरिंदनागेंदा ॥ ..मू. (१०५) चलचवलकुंडलधरा सच्छंदविउव्वियाभरणधारी। देविंददानविंदा वहति सीयं जिणिंदस्स ॥ वृ. हट्ठरोमकूवेहिति रोमाञ्चितैः ‘चलचवलकुंडलधर त्तिचलाश्चतेचवलकुण्डलधराश्चेति विग्रहः, 'सच्छंदविउब्वियाभरणधारि'त्ति खच्छन्दाश्च ते विकुर्विताभरणधारिणश्च स्वच्छन्देन वा-स्वाभिप्रायेण विकुर्वितान्याभरणानिधारयन्तीति विग्रहः,र मू. (१०६) तते णं मल्लिस्स अरहओ मनोरमं सीयं दुरूढस्स इमे अट्ठमंगलगा पुरतो अहाणु० एवं निग्गमो जहा जमालिस्स, तते णं मल्लिस्स अरहतो निक्खममाणस्स अप्पे० देवा मिहिलं आसिय० अभितरवासविहिगाहा जाव परिधावंति, ... तते णं मल्ली अरहा जेणेव सहस्संबवणे उजाणे जेणेव असोगवरपायवे तेणेव उवा० सीयाओ पञ्चोरुभतिर आभरणालंकारंपभावती पडिच्छति, ततेणंमल्लीअरहासयमेवपंचमुट्ठियं लोयं करेति, तते णं सक्के देविंदे ३ मल्लिस्स केसे पडिच्छति, खीरोदगसमुद्दे पक्खिवइ, ततेणं मल्ली अरहा नमोऽत्थु णं सिद्धाणंतिकट्ट सामाइयचरित्तं पडिवजति, जंसमयं च णं मल्ली अरहा चरित्तं पिवजति तं समयं च णं देवाणं माणुसाण य निग्घोसे तुरियनिणायगीयवातियनिग्घोसे य सक्कस्स वयणसंदेसेणं णिलुक्के यावि होत्था, जं समयं च णं मल्ली अरहा सामातियं चरित्तं पडिवन्नेतं समयंचणं मल्लिस्स अरहतो माणुसधम्माओ उत्तरिएमणपज्जवनाणे समुप्पन्ने, मल्ली णं अरहा जे से हेमंताणं दोच्चे मासे चउत्थे पक्खे पोससुद्धे तस्स णं पोससुद्धस्स एक्कारसीपक्खेणं पुव्वण्कालसमयंसि अट्ठमेणं भत्तेणं अपाणएणं अस्सिणीहिं नक्खत्तेणं जोगमुवागएणं तिहिं इत्थीसएहिंअभितरियाए परिसाए तिहिं पुरिससएहिं बाहरियाए परिसाए सद्धिं मुंडे भवित्ता पव्वइए, मल्लिं अरहं इमे अट्ट रायकुमारा अणुपव्वइंसु तंजहा वृ. 'जहा जमालिस्स'त्ति भगवत्यां यथा जमालेः निष्क्रमणं तथेह वाच्यमिहैव वा यथा मेघकुमारस्य, नवरंचामर धारितरुण्यादिषुशक्रेशानादीन्द्रप्रवेशत इह विशेषः, 'आसिय० अब्भंतरा वास विहि गाही' इति अप्पेगइया देवा मिहिलं रायहाणिं सभितरबाहिरंआसियसंमिज्जियंसंमहसुइरत्यंतरावणवीहियं करेंति, अप्पेगइया देवा मंचाइमंचकलियं करेंती'त्यादिर्मेघकुमारनिष्क्रमणोक्तनगरवर्णकस्य तथा 'अप्पेगइया देवा हिरण्णवासं वासिंसु एवं सुवन्नवासं वासिसुं एवंरयणवइरपुप्फमल्लगंधचुण्णआभरणवासंवासिंसु' इत्यादिवर्षसमूहस्य तथा अप्पेगइया देवा हिरण्णविहिं भाइंसुएवं सुव्वण्णचुण्णविहिं भाइंसु इत्यादिविधिसमूहस्य तीर्थकरजनमाभिषेकोक्तसङ्ग्रहार्थायाः क्वचित् गाथा; सन्ति ताः अनुश्रित्य सूत्रमध्येयं यावद् 'अप्पेगइया देवाआधावेंति परिधावन्ती'त्येतदवसानमित्यर्थः, इदं च राजप्रश्नकृतादौ द्रष्टव्यमिति,___-निलुक्के'त्ति निलुक्कोऽन्तर्हित इत्यर्थः ‘सुद्धस्स एक्कारसीपक्खेणं'ति शुद्धपक्षस्य या एकादशी तिथिस्तत्पक्षे-तद॰ णमित्यलङ्कारे 'नायकुमार'त्ति ज्ञाताः-इक्ष्वाकुवंशविशेषभूताः तेषां कुमाराः- राज्यार्हा ज्ञातकुमाराः, 'तस्सेव दिवसस्स पुव्वा (पञ्च)वरण्हकालसमयंसित्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy