SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ - १६० ज्ञाताधर्मकथाङ्ग सूत्रम्-91-1८/१०२ मू. (१०२) 'सारस्सयमाइचा वण्ही वरुणा य गद्दतोया य। तुसिया अव्वाबाहा अग्गिच्चा चेव रिठ्ठा य॥ वृ. 'सारस्सय'गाहा सारस्वताः १ आदित्याः २ वह्ययो ३ वरुणाश्च ४ गतोयाश्च ५ तुषिताः ६ अव्याबाधाः ७ आग्नेयाश्चे ८ त्यष्टौ कृष्णराज्यवकाशान्तरस्थविमानाष्टकवासिनो रिष्ठाश्चेतिरिष्टा-ख्यविमानप्रस्तटवासिनः, क्वचित् दशविधा एते व्याख्यायन्ते, अस्माभिस्तु स्थानाङ्गानुसारेणैवमाभिहिताः । मू. (१०३) तते णं तेसिं लोयंतियाणं देवाणं पत्तेयं २ आसनातिं चलंति तहेव जाव अरहंताणं निक्खममाणाणं संबोहणं करेत्तएत्तितं गच्छामोणं अम्हेवि मल्लिस्स अरहतो संबोहणं करेमित्तिकट्टएवंसंपेहेति र उत्तरपुरच्छिमंदीसभाय० वेउब्वियसमुग्घाएणंसमोहणंति र संखिजाई जोयणाई एवं जहा जंभगा जाव जेणेव मिहिला रायहाणी जेणेव कुंभगस्स रन्नो भवेण जेणेव मल्ली अरहातेणेव उवागच्छंति २ अंतलिक्खपडिवन्न सखिंखिणियाइंजाववत्थातिंपवर परिहिया करयल० ताहिं इट्ठा० एवं वयासी- बुज्झाहिभगवं! लोगहनाहा पवत्तेहिंधम्मतित्थंजीवाणंहियसुहनिस्सैयसकरंभविस्सतित्तिकटु दोचंपि तच्चपि एवं वयंति २ मल्लिं अरहं वंदति नमसंति २ जामेव दिसिं पाउब्भूआ तामेव दिसिं पडिगया, तते णं मल्ली अरहातेहिं लोगंतिएहिं देवेहिं संबोहिए समाणे जेणेव अम्मापियरो तेणेव उवा० २ करयल० इच्छामि णं अम्मायाओ ! तुब्भेहिं अब्भणुण्णाते मुंडे भवित्ता जाव पव्वतित्तए, अहासुहं देवा० ! मा पडिबंधं करेहि, तते णं कुंए कोडुबियपुरिसे सदावेति २ एवं वदासी-खिप्पामेव अट्ठसहस्संसोविण्णयाणंजाव भोमेजाणंति, अण्णंम च महत्थंमजावनित्थयराभिसेयंउवट्ठवेह जाव उवट्ठवेति, तेणंकालेणं२ चमरे असुरिंदेजाव अच्चुयपज्जवसाणा आगया, ततेणंसके ३ आभिओगिए देवेसदावेतिर एवं वदासी खिप्पामेव अट्ठसहस्संसोवण्णियाणं जाव अन्नं च तं विउलं उवट्ठवेह जाव उवट्ठति, तेवि कलसा ते चेव कलसे अनुपविठ्ठा, ततेणंसे सक्के देविंदे देवरायाकुंभराया मलं अरहंसीहासणंसिपुरत्थाभिमुहं निवेसेइ अट्ठसहस्सेणं सोवणियाणंजाव अभिसिंचंति, तते णं मल्लिस्स भगवओ अभिसेए वट्टमाणे अप्पेगतिया देवा मिहिलं च सभितरं बाहिं आवसव्वतोसमंतापरिधावंति, तएणंकुंभए रायादोच्चंपिउत्तरावक्कमणंजाव सव्वालंकारविभूसियं करेति २ कोडुबियपुरिसे सद्दावेइ २ ताएवंवयासी-खिप्पामेवमणोरमंसीयंउवट्ठवेह तेउवठ्ठवेति, ततेणं सक्के ३ आभिओगिए खिप्पामेव अनेगखंभ० जाव मनोरमंसीयं उवट्ठवेह जाव सावि सीया तं चेव सीयं अणुपविट्ठा, तते णं मल्ली अरहा सीहासणाओ अब्भुटेति २ जेणेव मनोरमा सीया तेणेव उवा०२ मनोरमं सीयं अणुपयाहिणीकरेमाणा मनोरमं सीयं दुरूहति २ सीहासणवरगए पुरत्थाभमुहे सन्निसन्ने, ततेणं कुंभए अट्ठारस सेणिप्पसेणीओ सद्दावेति २ एवं वदासी-तुब्भेणं देवाणुप्पिया! व्हाया जाव सव्वालंकारविभूसिया मल्लिस्स सीयं परिवहह जाव परिवहंति, तते णं सक्के दंविंदे देवराया मनोरमाए दक्खिणिल्लं उवरिल्लं बाहं गेण्हति, ईसाणे उत्तरिलं उवरिल्लं बाहं गेण्हति, चमरे दाहिणिल्लं हेडिल्लं, बली उत्तरिलं हेडिल्लं, अवसेसा देवा जहारिहं मनोरमं सीयं परिवहति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy