SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १५९ · श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-८ ततेणंमिहिलाए सिंघाडगजावबहुजणोअण्णमण्णस्स एवमातिक्खति-एवं खलुदेवाणु०! कुंभगस्स रन्नो भवणंसि सव्वकामगुणियं किमिच्छियं विपुलं असणं ४ बहूणं समणाण य जाव परिवेसिज्जति। वृ. 'जाव मागहओ पायरासो'त्तिमगधदेशसम्बन्धिनं प्रातराशं-प्राभातिकं भोजनकालं यावत्प्रहरद्वयादिकमित्यर्थः, 'बहूण'मित्यादि, सनाथेभ्यः-सस्वामिकेभ्यः अनाथेभ्यो-रङ्केभ्यः 'पंथियाणं' तिपन्थानं नित्यं गच्छन्तीतिपान्थास्तएव पान्थिकास्तेभ्यः 'पहियाणं'तिपथिगच्छन्तीति पथिकास्तेभ्यः प्रहितेभ्यो वा केनापि क्वचित् प्रेषितेभ्या इत्यर्थः करोट्याकपालेन चरन्तीति करोटिकास्तेभ्यः ___ क्वचित् 'कायकोडियाणं'ति पाठस्तत्र काचो-भारोद्वहनं तस्य कोटी-भागः काचकोटी तया ये चन्ति काचकोटिकास्तेभ्यः, कर्पटैश्चरन्तीति कार्पटिकाः कापटिका वा-कपटचारिणस्तेभ्यः, 'एगमेगं हत्थामासंति वाचनान्तरे दृश्यते तत्र हस्तेन हिरण्यस्यामर्शः-परामर्शो ग्रहो हस्तामर्शः तत्परिमाणं हिरण्यमपि स एवोच्यते अतस्तमेकैकमेकैकस्मै ददाति स्म, प्रायिकं चैतत्सम्भाव्यते 'वरवरिया घोसिज्जइ किमिच्छियं दिज्जए बहुविहीय'ति वचनात्, अत एव ‘एगा हिरण्णकोडी'त्याद्यपि शक्रार्पितहिरण्यदानप्रमाणमेव, यतोऽन्यदपि स्वकीय-धनधान्यादिगतं दानंसम्भवतीति, 'तत्थ तत्त्व'त्तिअवान्तरपुरादौ देशे देशे-श्रृङ्गाटकादौ 'तहिं तर्हिति तत्र तत्र महापथपथादीनां भागे भागे अतिबहुषु स्थानेष्विति तात्यर्यमिति, महानससाला-रसवतीगृहाणि 'दिन्नभयभत्तवेयण'त्ति दत्तं-वितीर्णंभृतिभक्तलक्षणंद्रव्यभोजनस्वरूपं वेतन-मूल्यं येभ्यस्ते तथा 'पासंड'त्ति लिङ्गिनः -'सव्वकामगुणिय'ति सर्वे कामगुणा-अभिलषणीयपर्याया रुपरसगन्धस्पर्शलक्षणाः सन्ति सआता वायत्रत्त सर्वकामगुणिकं सर्वकामगुणितंवा, कः किमीप्सतीत्येवमिच्छानुसारेण यद्दीयते तत्किमीप्सितं, बहुभ्यः श्रमणेभ्यो ब्राह्मणेभ्यः सनाथेभ्य इत्यादि पूर्ववत्, __ 'सुरासुरियंति वाचनान्तरे दृश्यतेतत्र भोजनेअयंचसूरोऽयंचसूरोभुंक्तांच यथेष्टमित्येवं या परिवेषणक्रिया सासूरासिरीका पुटापुटाकादीनामिवात्र समासः तया सूरासिकया, तृतीयार्थे चेह सूत्रनिर्देशे द्वितीया द्रष्टव्येति । मू. (९९) वरवरिया घोसिज्जति किमिच्छियं दिज्जए बहुविहीयं। सुरअसुरदेवदानवनरिंदमहियाण निक्खमणे ॥ वृ. 'वरवरिया' गाहा वरस्य-इष्टार्थस्य वरणं-ग्रहणं वरवरिका, वरं वृणुत वरंवृणुतेत्येवं संशब्दनं वरवरिकेति भावः, सुरासुरैर्देवदानवनरेन्द्रैश्च महिता येते तथा तेषां, मू. (१००) ततेणंमल्ली अरहा संवच्छरेणं तिन्नि कोडिसया अट्ठासीतिं च होति कोडीओ असितिं च सयसहस्साइं इमेयारूवं अत्थसंपदाणं दलइत्ता निक्खमामित्ति मणं पहारेति। मू. (१०१) तेणं कालेणं २ लोगंतिया देवा बंभलोए कप्पे रिटे विमाण पत्थडे सएहिं २ विमाणेहिंसएहिं २ पासायवडिंसएहिं पत्तेयं २ चउहिंसामानियसाहस्सीहिं तिहिं परिसाहिं सत्तहिं अनिएहिं सत्तहिं अनियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि यबहूहि लोगंतिएहिं देवेहिं सद्धिं संपरिवुडा महयाहयनट्टगीयवाइय जाव रवेणं जमाणा विहरइ, तंजहा For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy