SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १५८ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-1८/९५ जण्णंतुब्भे संसार जावमएसद्धिं पव्वयह तंगच्छहणंतुब्भे देवा०! सएहिं २ रज्जेहिंजेढे पुत्तेरज्जे ठावेहरत्तापुरिससहस्सवाहिणीओसीयाओदुरूहह दुरूढासमाणाममअंतियंपाउब्भवह, ततेणं ते जितसत्तुपामुक्खा मल्लिस्स अरहतोएतमट्ट पडिसुणेति, ततेणंमल्ली अरहातेजितसत्तु० गहाय जेणेव कुंभए तेणेव उवागच्छइ उवागच्छित्ता कुंभगस्स पाएसुपाडेति, ततेणं कुंभएते जितसत्तु० विपुलेणं असन४ पुष्पवत्थगंधमल्लालंकारेणं सक्कारेति जाव पडिविसज्जेति, तते णं ते जियसत्तुपामोक्खा कुंभएणं रन्ना विसज्जिया समाणा जेणेव साइं २ रज्जातिं जेणेव नगरातिं तेणेव उवा०२ सगाई रज्जाति उवसंपज्जित्ता विहरंति, ततेणंमल्ली अरहा संवच्छरावसाणे निक्खमिस्सामित्ति मणं पहारेति। मू. (९६) तेणं कालेणं २ सक्कास्सासणं चलति, तते णं सक्के देविंदे ३ आसनं चलियं पासति २ ओहिं पउंजित २ मल्लिं अरहं ओहिणा आभोएति २ इमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था-एवंखलुजंबुद्दीवे २ भापरहे वासे मिहिलाएकुंभगस्स० मल्लीअरहा निक्खमिस्सामित्ति मणं पहारेति, तंजीयमेयंतीयपचुप्पन्नमणागयाणं सक्काणं ३ अरहंताणंभगवंताणंनिक्खममाणाणं इमेयारूवं अत्थसंपयाणं दलित्तए, तंजहामू. (९७) तिन्नेव य कोडिसया अट्ठासीतिंच होति कोडीओ। __असितिं च य सहस्सा इंदा दलयंति अरहाणं॥ मू. (९८) एवं संपेहेति २ वेसमणं देवं सद्दावेति २ ता० एवं खलु देवाणु०! जंबुद्दीवे २ भारहे वासे जाव असीतिं च सयसहस्साई दलइत्तए, तं गच्छह णं देवाणुप्पिया! जंबु० भारहे० कुंभगभवणंसि इमेयारूवं अत्थसंपदाणं साहराहि २ खिप्पामेव मम एयमाणत्तियं पञ्चप्पिणाहि, ततेणं से वेसमणे देवे सक्केणं देविंदेणं० एवं वुत्ते हढे करयल जाव पडिसुणेइ २ जंभए देवेसद्दावेइ २ एवं वयासी-गच्छहणंतुब्भे देवाणु०! जंबुद्दीवंदीवंभारहं वासंमिहिलं रायहाणिं कुंभगस्स रन्नो भवणंसि तिन्नेव य कोडिसया अट्ठासीयं च कोडीओ असियं च सयसहस्साई अयमेयारूवं अत्थसंपयाणं साहरह २ मम एयमाणत्तियं पञ्चप्पिणह, ततेणं तेजंभगा देवावेसमणेणंजाव सुणेत्ता उत्तरपुच्छिमंदिसीभागंअवक्कमति २ जाव उत्तरवेउब्वियाई रुवाइं विइव्वंति २ ताए उक्किट्ठाए जाव वीइवयमाणा जेणेव जंबुद्दीवे २ भारहे वासेजेणेव मिहिला रायहाणी जेणेव कुंभगस्स रन्नो भवणे तेणेव उवागच्छंति २ कुंभगस्स रनो भवणंसि तिन्नि कोडिसया जाव साहरंति २ जेणेव वेसमणे देवे तेणेव उवा० २करयल जाव पञ्चप्पिणंति, तते णं से वेसमणे देवे जेणेव सक्के देविंदे देवराया तेणेव उवागच्छइ २ करयल जाव पञ्चप्पिणति, ततेणंमल्लीअरहा कल्लाकल्लिं जाव मागहओपायरासोत्तिबहूणंसणाहाणयअणाहाण यपंथियाण य पहियाण य करोडियाण य कप्पडियाण यएगमेगं हिरण्णकोडिं अट्ठय अणूणाति सयसहस्सातिं इमेयारूवं अत्थसंपदाणं दलयति, ___तएणं से कुंभए मिहिलाए राय० तत्थ २ तहिं २ देसे २ बहूओ महाणसालाओ करेति, तस्थ णं बहवे मणुया दिन्नभइभत्तवेयणा विपुलं असन ४ उवक्खडेंत २ जे जहा आगच्छंति तं०-पंथिया वा पहिया वा करोडिया वा कप्पडिया वा पासंडत्था वा गिहत्था वा तस्स य तहा आसत्थस्स वीसत्थस्स सुहासणवरगत० तंविपुलअसणं ४ परिभाएमाणापरिवेसेमाणा विहरंति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy