________________
१६६
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/९/१११ गुरुजनदृष्टापराधा-पित्राद्युपलब्धव्यलीका सुजनकुलकन्यका कुलीनेति भावः, तथा घूर्णन्तीव-वेदनया थरथरायमाणेव वीचिप्रहारशतताडिता हि स्त्री वेदनया घूर्णतीति वेदनयेव घूर्णयन्तीत्येवमुपमानं द्रष्टव्यं,
गलितलम्बनेव-आलम्बनाद् भ्रष्टेव गगनतलात्-आकाशात् पतितेति गम्यते, यथा क्षीणबन्धनं फलाद्याकाशात् पतति एवं साऽपीति, क्वचित्तु गलितलम्बना इत्येतावदेव दृश्यते, तत्र लम्ब्यन्तेइति लम्बनाः-नगरास्तेगलितायस्यांसा तथा, तथारुदन्तीव, कैः केत्याह-सलिलभिन्ना ये ग्रन्थयस्ते सलिलग्रन्थयः तेच ते 'विप्पइरमाण'त्ति विप्रकिरन्तश्च सलिलं क्षरन्त इति समासःत एव स्थूरा अश्रुपातास्तैर्नववधूरुपरतभर्तृका तथा विलपन्तीव, कीशी केत्याह-परचक्ररजेनअपरसैन्यनृपतिनाऽभिरोहिता-सर्वतः कृतनिरोधायासा तथा, परममहाभयाभिद्रुतामहापुरवरी,
तथा क्षणिकस्थिरत्वासाधात् ध्यायन्तीव कीशी केत्याह-कपटेन-वेषाद्यन्यथात्वेन यच्छद्मतेनप्रयोगः-परप्रतातरणव्यापारः तेन युक्तायासा तथायोगपरिव्राजिका-समाधिप्रधानव्रतिनीविशेषः, तथा निःश्वसन्तीव अधोगमनसाधात् तद्गतजननिःश्वाससाधाद्वा निःश्वसन्तीव कीशी केत्याह-महाकान्तारविनिर्गता परिश्रान्ता च या सा तथा परिणतवया - विगतयौवना 'अम्मय'त्ति अम्बा पुत्रजन्मवती, एवंभूता हि स्त्री श्रमप्रचुरा भवति ततश्चात्यर्थं निःश्वसितीत्येवंसा विशेषितेति, तथा तद्गतजनविषादयोगात्शोचन्तीव, कीशी केवेत्याहतपश्चरणं-ब्रह्मचर्यादितत्फलमपि उपचारात्तपश्चरणं स्वर्गसम्भवभोगजातंतस्य क्षीणः परिभोगो यस्याः सातथा, च्यवनकालेदेववरवधूः, 'उप्पयमाणीविवे'त्यादाविवशब्दस्यान्यत्र योगादुत्पतन्ती नौः, केव?-सिद्धविद्याविद्याधरकन्यकेवेत्यादि व्याख्येयमिति, तथा सञ्चूर्णितानि काष्ठानिकूवरं च-तुण्डं यस्याः सा तथा,
तथा भग्ना मेढी-सकलफलकाधारभूतकाष्ठरूपा यस्याः सा तथा, मोटितो-भग्नः सहसा-अकस्मात् सहसङ्ख्यजनांश्रयभूतो वा मालो-मालक; उपरितनभागो जनाधारो यस्याः सातथा, ततः पदद्वयस्यकर्मधारयः, तथाशूलाचितेव-शूलाप्रोतेव गिरिश्र-ङ्गारोहणेन निरालम्बनतां गतत्वाच्छूलाचिता वङ्को-वक्रः परिमर्शो-जलधिजलस्पर्शो यस्याः सा तथा ततः कर्मधारयः अथवा शूलायितः-आचरितशूलारूपः स्कन्दितपरिकरत्वात् ‘सूलाइत्त'त्ति पाठे तु शूलायमानो वङ्कश्च-वक्रः परिमासो'त्ति नौगतकाष्ठविशेषो नाविकप्रसिद्धो यस्यां सा तथा,
___-फलकान्तरेषु-सङ्घटिकफलकविवरेषु तटतटायमानाः-तथाविधध्वनि विदधानाः स्फुटन्तो-विघटमानाः सन्धयो-मीलनानि यस्यां सा तथा, विगलन्त्यो लोहकीलिका यस्यां सा तथा, ततः कर्मधारयः, तथासङ्गिः-सर्वावयवैर्विजृम्भिता-विवृततांगताया सा तथा, परिशटिता रज्जव:-फलकसङ्घातनदवरिका यस्याः सातथा, अत एव विसरंत'त्ति विशीर्यमाणानि सर्वाणि गात्राणियस्याः सातथा, ततः कर्मधारयः, आमकमल्लकभूता-अपक्वशरावकल्पा, जलसम्पर्के क्षणेन विलयनात्, तथाअकृतपुण्यजनमनोरथइव चिन्त्यमाना-कथमियमेतामापदंनिस्तरिष्यतीत्येवं विकल्प्यमाना गुर्वी-गुरुका, आपदः सकाशात् दुःसमुद्धरणीयत्वात्,
-निष्पुण्यजनेनापि स्वो मनोरथः कथमयं पूरयिष्यत इत्येवं चिन्त्यमानो दुर्निर्वहत्वाद् गुरुरेव भवन्तीतितेनोपमेति, तथाहाहाकृतेन-हाहाकारेणकर्णधाराणां-निर्यामकाणांनाविकानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org