SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १६७ कन्धः-१, वर्गः, अध्ययन-९ मानांवाणिजकजनानां कर्मकराणांचप्रतीतानां विलपितं-विलापोयस्यांसातथा, नानाविधै *पण्यैश्च-भाण्डेः सम्पूर्णायासातथा, रोयमाणेहिं तिसशब्दमश्रूणि विमुञ्चत्सु ‘कंदमाणेहिंति कात् महाध्वनि मुञ्चत्सु ‘सोयमाणेहिं' शोचत्सु मनसा खिद्यमानेषु 'तिप्पमाणेहिं'ति भयात् दलालादि तर्पत्सु 'विलपत्सुः' आर्त जल्पत्सु एकं महत् 'अंतो जलगय'ति जलान्तर्गतं रिशिखरमासाद्य सम्भग्नः कूपकः-कूपकस्तम्भो यत्र यत्र सितपटो निबध्यते तोरणानि च ज्यां सा तथा, तथा मोटिता ध्वजदण्डा यस्यां सा तथा, वलकानां-दीर्घदारुरूपाणां शतानि डानियस्यांसातथाअथवावलयशतैः-वलयाकारखण्डशतैः खण्डितायासातथा, 'करकर'त्ति करकरतिशब्दं विदधाना तत्रैव जलधौ विद्रवं-विलयमुपगतेति। मू. (११२) तते णं ते मागंदियदारगाछेया दक्खा पत्तट्ठा कुसला मेहावी निउणसिप्पोवपया बहुसु पोतवहणसंपराएसु कयकरणलद्धविजया अमूढा अमूढहत्था एगं महं फलगखंड आसादेति, जंसि च णं पदेसंसि से पोयवहणे विवन्ने तंसिंच णं पदेसंसि एगे महं रयणद्दीवे नामं दीवे होत्था अनेगाइं जोअणाति आयामविखंभेणं अनेगाइं जोअणाई परिक्खेवेणं नानादुमसंडमंडिउद्देसे सस्सिरीए पासातीए ४, । तस्सणं बहुमज्झदेसभाए तत्थणं महंएगे पासायवडेंसए होत्था अब्भुग्गयमूसियए जाव सस्सिरीभूयरूवे पासातीए ४, तत्थ णं पासायवडेंसए रयणद्दीवदेवया नामं देवया परिवसति पावाचंडारुद्दा साहसिया, तस्सणंपासायवडिंसयस्स चउद्दिसिं चत्तारिवनसंडाकिण्हाकिण्होभासा, 1 -ततेणं ते मागंदियदारगा तेणं फलयखंडेणं उवुज्झमाणा २ रयणदीवंतेणं संवुढा यावि होत्या. तते णं ते मागंदियदारगा थाहं लभंति २ महत्ततरं आससंति २ फलगखंडं विसजेति २ रयणद्दीवं उत्तरंति २ फलाणंमग्गणगवेसणं करेंति २ फलातिं गिण्हंति २ आहारेति २ नालिएराणं पग्गणगवेसणं करेंति २ नालिएराइंफोडेंति २ नालिएरतेल्लेणं अन्नमन्नस्स गत्ताई अब्भंगेति २ पोखरणीतोओगाहिंति २ जलमजणं करेंति २ जाव पच्चुत्तरंति २ पुढविसिलापट्टयंसि निसीयंति २आसत्था वीसतअता सुहासणवरगया चंपानयरिंअम्मापिउआपुच्छणंच लवणसमुद्दोत्तारंच कालियवायसमुत्थणं च पोतवहणविवत्तिं च फलयखंडस्स आसायणं च रयणद्दीवुत्तारं च अनुचिंतेमाणा२ ओहतमणसंकप्पाजाव झियायेन्ति, ततेणंसारयणद्दीवदेवयातेमागंदियदारए ओहिणा आभोएति असिफलगवग्गहत्था सत्तद्वतलप्पमाणं उर्ल्ड वेहासंउप्पयत २ ताते उक्किट्ठाए जावदेवगईए वीइवयमाणी२ जेणेव मागंदियदारएतेणेव आगच्छति २ आसुरुत्तामागंदियदारए स्वरफरुसनिट्टरवयणेहिं एवं वदासी-हं भो मागंदियदारया ! अप्पत्थियपत्थिया जति णं तुब्भे मए सद्धिं विउलातिं भोगभोगाई भुंजमाणा विहरह तो भे अस्थि जीविअं, अहन्नं तुब्भे मए सद्धिं विउलातिं नो विहरह तो भे इमेणं नीलुप्पलगवलगुलिय जाव खुरधारेणं असिणा रत्तगंडमंसुयाइंमाउयाहिं उवसोहियाइतालफलाणीव सीसाइंएगंते एडेमि, ततेणं ते मागंदियदारगा रयणदीवदेवयाए अंतिए सो० भीया करयल० एवंजण्णं देवाणुप्पिया वतिस्ससतस्स आणाउववायवयणनिद्देसे चिट्ठिस्सामो, - तते णं सा रयणद्दीवदेवया ते मागंदियदारए गेण्हति २ जेणेव पासायवडिंसए तेणेव उवागच्छइ २ असुभपोग्गलावहारं करेति २ सुभपोग्गलपक्खेवं करेति र त्ता पच्छा तेहिं सद्धिं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy