SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः -१, वर्ग:-, अध्ययनं -१ ७९ प्रदेशा- मूलादयोऽवयवा वृक्षाश्च यस्मात्सोऽपगतृणप्रदेशवृक्षः, कौऽसौ ? - वृक्षोद्देशः - वृक्षप्रधानो भूमेरेकदेशी रूक्षोद्देशो वा किमर्थ ? - दवाग्निसन्त्राणकारणार्थ- दवाग्निसन्त्राणहेतुरिदं भवत्वित्येतदर्थं, तथा येनैव-यस्यामेव दिशि मण्डलं तेनैव-तत्रैव प्रधारितवान् गमनाय, कथं बहुभिर्हस्त्यादिभिः सार्द्धमित्ययमेको गमः । यत् पुनः 'तए णं तुमं मेहा ! अन्नया कयाई कमेण पंचसु' इत्यादि दृश्यते तद्गमान्तरं मन्यामहे, तच्च एवं द्रष्टव्यं 'दुच्वंपि मंडलघायं करेसि जाव सुहंसुहेणं विहरसि, तए णं तुमं मेहा ! अन्नया कयाइ पंचसु उऊसु अइक्कंतेसु' इत्यादि, यावत् 'जेणेव मण्डले तेणेव० सिंहादयः प्रतीताः नवरंवृका-वरुक्षाः द्वीपिकाः– चित्रकाः अच्छत्ति-रिच्छाः तरच्छा - लोकप्रसिद्धाः परासराः - शरभा शृगालविरालशुनकाः प्रतीताः कोलाः- शूकराः शशकाः - प्रतीताः कोकन्तिका- लोमटकाः चित्राः चिल्ललगा - आरण्या जीवविशेषाः, एतेषां मध्येऽधिकृतवाचनायां कानिचिन्न दृश्यन्ते, अग्निभयविद्रुताः–अग्निभयाभिभूताः 'एगओ' त्ति एकतो बिलधर्मेण - बिलाचारेण यथैकत्र बिले यावन्तो मक्र्कोटकादयः संमान्ति तावन्तस्तिष्ठन्ति एवं तेऽपीति, ततस्त्वया हे मेघ ! गात्रेण गात्रं कण्डूयिष्ये इतिकृत्वा - इतिहेतोः पाद उत्क्षिप्तः - उत्पाटितः, तंसि च णं अंतरंसि-तस्मिंश्चान्तरे पादाक्रान्तपूर्वे अन्तराले इत्यर्थः । पादं निक्खेविस्सामित्तिकट्टु' इह भुवं निरूपयन्नति शेषः, 'प्राणानुकम्पये' त्यादि पदचतुष्टयमेकार्थं दयाप्रकर्षप्रतिपादनार्थं, 'निट्ठिए'त्ति निष्ठां गतः कृस्वकार्यो जात इत्यर्थः, उपरतोऽनालिङ्गितेन्धनाद् व्यावृत्तः उपशान्तो– ज्वालोपशमात् विध्यातोऽङ्गारमुर्मुराद्यभावात् 'वापी' ति समुच्चये 'जीर्ण' इत्यादि शिथिला वलिप्रधाना या त्वक् तया पिनद्धं गात्रं शरीरं यस्य स तथा अस्थामा - शारीबलविकलत्वात् अबलः - अवष्टम्भवर्जितत्वात् अपराक्रमो निष्पादितस्वफलभिमानविशेषरहितत्वात्, • अचंक्रमणतो वा 'ठाणुखंडे' त्ति ऊर्द्धस्थानेन स्तम्भिगात्र इत्यर्थः 'रययगिरिपब्भारेत्ति इह प्रागम्भारईषदवनतं खण्ड, उपमा चानेनास्य महत्तयैव, न वर्णतो, रक्तत्वात्तस्य, वाचनान्तरे तु सित एवासाविति । मू. (३८) तते गं तुमं मेहा ! आनुपुव्वेणं गब्भवासाओ निक्खते समाणे उम्मुक्कबालभावे जोव्वणगमणुपत्ते मम अंतिए मुंडे भवित्ता आगाराओ अनगारियं पव्वइए, तं जति जाव तुमे मेहा ! तिरिक्खजोणियभावमुवगएणं अपडिलद्धसंमत्तरयणलंभेणं से पाणे पाणाणुकंपया जाव अंतरा चैव संधारिते नो चेव णं निक्खित्ते किमंग पुण तुमं मेहा ! इयाणि विपुलकुलसमुब्भवेणं निरुवहयसरीरदंतलद्धपंचिंदिएणं एवं उट्ठाणबलवीरियपुरिसगारपरक्कमसंजुत्तेणं मम अंतिए मुंडे भवित्ता आगारातो अनगारियं पव्वतिए समाणे समणाणं निग्गंथाणं राओ पुव्वरत्तावरत्तकालसमयंसि वायणाए जाव धम्माणुओगचिंताए य उच्चारस्स वा पासवणस्स वा अतिगच्छमाणाण य निग्गच्छमाणाण य हत्थसंघट्टणाणि य पायसंघट्टणाणि य जाव रयरेणुगुंडणाणि य नो सम्मं सहसि खमसि तितिक्खसि अहियासेसि ? तते णं तस्स मेहस्स अनगारस्स समणस्स भगवतो महावीरस्स अंतिए एतमट्ठे सोचा निसम्म सुभेहिं परिणामेहि पसत्येहि अज्झवसाणेहिं लेस्साहिं वुस्जअझमाणीहिं तयावरणिजाणं कम्माणं खओवसमेणं ईहावूहमग्गणगवेसणं करेमाणस्स सन्निपुव्वे जातीसरणे समुप्पन्ने, एतमट्ठ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy