SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ८० ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-19/३८ सम्मं अभिसमेति । तते णं से मेहे कुमारे समणेणं भगवया महावीरेणं संभारियपुव्वजातीसंभरणे दुगुणाणीयसंवेगेआणंदयंसुपुन्नमुहे हरिसवसेणंधाराहयकदंबकंपिव समुस्ससितरोमकूवे समणं भगवं महावीरं वंदति नमसति २त्ता एवं वदासी-अज्जप्पभितीणं भंते! मम दो अच्छीणि मोत्तूणं अवसेसे काए समणाणं निग्गंथाणं निसद्देत्तिकट्ठ पुणरवि समणं भगवं मावीरं वंदति नमंसति २ एवं वदासी-इच्छामिणंभंते! इयाणिसयमेव दोचंपि सयमेव पव्वावियंसयमेवमुंडावियंजाव सयमेव आयारगोयरंजायामायावत्तियं धम्ममातिक्खह, तएणंसमणे भगवं महावीरे मेहं कुमारं सयमेव पव्वावेइ जावजायामायावत्तियं धम्ममाइक्खइ, एवं देवाणुप्पिया! गन्तव्वं एवं चिट्ठियव्वं एवं निसीयव्वं एवं तुयट्टियव्वं एवं जियव्वं भासियव्वं उठाय २ पाणाणंभूयाणंजीवाणं सत्ताणं संजमेणं संजमितव्वं, ततेणंसे मेहे समणस्स भगवतो महावीरस्सअयमेयारूवंधम्मियं उनवएसंसम्मपडिच्छति २ तह चिट्ठतिजाव संजमेणं संजमति, तते णं से मेहे अणगारे जाए ईरियासमिए अणगारवन्नओ भाणियव्वो, . ततेणंसे मेहे अणगारे समणस्स भगवतो महावीरस्स अंतिएएतारूवाणंथेराणं सामातियमातियाणि एक्कारस अंगाति अहिज्जति २ ता बहूहिं चउत्थछट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं अप्पाणं भावमाणे विहरति, तते णं स० भ० महावीरे रायगिहाओ नगराओ गुणसिलाओ चेतियाओ पडिनिक्खिमति २ बहिया जणवयविहारं विहरति । वृ. 'अपडिलद्धसंमत्तरयणलंभेणं'ति अप्रतिलब्धः-असंजातः, 'विपुलकुलसमुब्भवेण'मित्यादौ णंकारा वाक्यालङ्कारे निरुपहतं शरीरं यस्य स तथा दान्तानि-उपशमं नीतानि प्राक्काले लब्धानि सन्ति पञ्चेन्द्रियाणि येन स तथा, ततः कर्मधारयः, पाठान्तरे निरुपहतशरीरप्राप्तश्चासौ लब्धपञ्चैन्द्रियश्चेति समासः, एव'मित्युपलभ्यमानरुपैरुत्थानादिभिः संयुक्तो यः स तथा, तत्र उत्थानं-चेष्टाविशेषः बलं-शारीरं वीर्य-जीवप्रभवं पुरुषकारः-अभिमानविशेष पराक्रमः स एव साधितफल इति । नो सम्यक्सहसे भयाभावेन क्षमसे क्षोभाभावेन तितिक्षसे दैन्यानवलम्बनेन अध्यासयसि अविचलितकायतया, एकार्थिकानिवैतानिपदानि, तस्यमेघस्यानगारस्यजातिस्मरणंसमुत्पन्नमिति सम्बन्धः, समुत्पन्नेचतत्परकिमित्याह-एतमार्थ-पूर्वोक्तं वस्तुसम्यक् अभिसमेइत्ति अभिसमेति अवगच्छतीत्यर्थः। ____ 'संभारियपुव्वजाईसरणेत्तिसंस्मारितंपूर्वजात्योः-प्राक्तजन्मनोः सम्बन्धि सरणं-गमनं पूर्वजातिसरणं यस्य सतथा, पाठान्तरेसंसमारितपूर्वभवः, तथा प्राक्कालापेक्षया द्विगुणआनीतः संवेगो यस्य स तथा, आनन्दाश्रुभिः पूर्णं भृतं प्लुतमित्यर्थो मुखं यस्य स तथा, 'हरिसवस'त्ति अनेन ‘हरिसवसविसप्पमाणहियए'त्तिद्रष्टव्यं, धाराहतंयत्कदम्बकं-कदम्बपुष्पंतद्वत्समुच्छ्रितरोमकूपो रोमाञ्चित इत्यर्थः 'निसट्टे'त्ति निःसृष्टो दत्तः । अनगारवर्णको वाच्यः, स चायं 'ईरियासमिएभासासमिए एसणासमिए आयाणभंड-मत्तनिक्खेवणासमिए उच्चारपासवणखेलसिंघाणजल्लपरिहावणियासमिएमणसमिएवयसमिएकायसमिए मणगुत्ते३' मनःप्रभृतीनां समितिः-सत्प्रवृत्तिः गुप्तिस्तु-निरोधः अत एव 'गुत्ते गुत्तिदिए गुत्तबंभयारी;' ब्रह्मगुप्तिभिः चाई--सङ्गानांवण्णे लज्जू-परज्जुरिवावक्रव्यवहारात्लज्जालुर्वा संयमेनलौकिकलज्जयावा 'तवस्सी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy