SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १७२ - "RY. T ". . " ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/९/१२३ एसणं देवाणु०! रयणदीवदेवयाआझयणे अहण्णं देवाणुप्पिया! जंबुद्दीवाओ दीवाओं भारहाओ वासाओ कागंदीए आसवाणियए विपुलं पणियभंडमायाए पोतवहणेणं लवणसमुई ओयाए, ततेणं अहं पोयवहणविवत्तीए निव्वुडभंडसारे एगफलगखंडं आसाएमि, ततेणं अहं उवुज्झमाणे २ रयणदीवंतेणं संवूढे, ततेणंसारयणदीवदेवयाममं ओहिणा पासइ २ ममं गेण्हइ २ मए सद्धिं विपुलातिं भोगभोगातिं भुंजमाणी विहरति, ततेणंसारयणदीवदेवया अन्नदा कयाईअहालहुसगंसिअवराहसिपरिकुविया समाणी ममं एतारूवं आवतिं पावेइ, तंन नजति णं देवा०! तुम्हंपि इमेसिं सरीरगाणं का मन्ने आवती भविस्सइ?,ततेणं तेमागंदियदारया तस्स सूलाइयगस्स अंतिए एयमत्थं सोच्चा निसम्म बलियतरं भीया जाव संजायभया सूलाइतयं पुरिसं एवं व०-कहण्णं देवाणु० ! अम्हे रतणदीवदेवयाए हत्थाओ साहत्थिं नित्थरिजामो? तते णं से सूलाइयए पुरिसे ते मागंदिय० एवं वदासी-एस णं देवाणु०! पुरच्छिमिल्ले वनसंडे सेलगस्स जक्खस्स जक्खाययणे सेलए नामं आसरूवधारी जक्खे परिवसति, तएणं से सेलएजक्खे चोद्दसट्टमुद्दिठ्ठपुण्णमासिणीसुआगयसमए पत्तसमये महया र सद्देणं एवं वदति-कं तारयामि कं पालयामि?, तं गच्छह णं तुब्भे देवा० ! पुरच्छिमिल्लं वनसंडं सेलगस्स जक्खस्स महरिहं पुप्फच्चणियं करेह २ जण्णुपायवडिया पंजलिउडा विनएणं पजुवासमाणा चिट्ठह, जाहेणं से सेलएजक्खे आगतसमए पत्तसमए एवं वदेजा-कंतारयामि कंपालयामि?, ताहे तुब्भे वदह-अम्हे तारयाहि अम्हे पालयाहि, सेलए भेजक्खे परं रयणदीवदेवयाए हत्थाओ साहत्थिं नित्थारेज्जा, अन्नहा भे न याणामि इमेसिं सरीरगाणं का मन्ने आवई भविस्सइ? वृ. 'सइंव'त्ति सुखलक्षणफलबहुलतां स्मृति वा स्मरणं अतिव्याकुलचित्ततया न लभते स्मरति-चित्तरमणं 'धिइंव'त्तिधृतिं चित्तस्वास्थ्यमिति, आसयाइंतिआस्ये-मुखे 'पिहिति'त्ति पिधन्तः-स्थगयन्तः ‘आघयणति वधस्थानं सूलाइयगं'तिशूलिकाभिन्नं 'कलुणाईतिकरुणाजनकत्वात् ‘कट्ठाइंति कष्टं-दुःखंतप्रभवत्वात् ‘वसिसराइंति विरूपशब्दस्वरूपत्वात्वचनानीति गम्यते, 'कूजन्तं' अव्यक्तं शब्दायमानं 'काकंदीए'त्ति काकन्दीनगरी तद्भवः, ‘ओयाए'त्ति उपायातः-उपागतः, 'अहालहुस्सगंसित्ति यथाप्रकारे लघुस्वरूपे०,। मू. (१२४) तते णं ते मागंदिय० तस्स सूलाइयस्स अंतिए एयमढें सोचा निसम्म सिग्धं चंडंचवलं तुरियं चेइयं जेणेव पुरच्छिमिल्ले वनसंडे जेणेव पोखरिणी तेणेव उवा० पोक्खरिणिं गाहंति २ जलमजणं करेन्ति २ जाई तत्थ उप्पलाइं जाव गेण्हति २ जेणेव सेलगस्स जक्खस्स जक्खाययणे तेणेव उ०२ आलोएपणामकरेंति २ महरिहंपुप्फच्चणियंकरेंति २ जण्णुपायवडिया सुस्सूसमाणा नमसमाणा पञ्जुवासंति, ततेणं से सेलए जक्खे आगतसमए पत्तसमएएवं वदासी-कंतारयामि कंपालयामि?, ततेणं तेमागंदियदारया उठाए उडेतिकरयल० एवंव०-अम्हे तारयाहि अम्हे पालयाहि, तएणं से सेलए जक्खे ते मागंदिय० एवं वया०-एवं खलु देवाणुप्पिया! तुब्भं मए सद्धिं लवणसमुद्देणं मज्झं २ वीइवयमाणेणं सा रयणदीवदेवया पावा चंडा रुद्दा खुद्दा साहसिया बहूहिं स्वरएहि य मउएहि य अनुलोमेहि य पडिलोमेहि य सिंगारेहि य कलुणेहि य उवसग्गेहि य उवसग्गं करेहिति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy