SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १७३ अनस्कन्धः-१, वर्गः-, अध्ययन-९ र तंजतिणं तुब्भे देवा०! रयणदीवदेवयाए एतम€ आढाह वा परियाणह वा अवयेखह भातो भेअहं पिट्ठातो विधुणामि, अहणंतुब्भे रयणदीवदेवयाए एतमटुंनो आढाह नो परियाणह नो अवेक्खह तो भे रयणदीवदेवयाहत्थातो साहत्थिं नित्थारेमि, : तएणं ते मागंदियदारया सेलगंजक्खं एवं वदासी-जण्णं देवाणु० ! वइस्संति तस्सणं उववावयणणिद्देसे चिट्ठिस्सामो, तते णं से सेलए जक्खे उत्तरपुरच्छिमंदिसीभागं अवक्कमति २ उब्वियसमुग्घाएणंसमोहणति २ संखेजातिजोयणाइंदंडंनिस्सरइ दोच्चंपि तच्चंपि वेउब्वियसमु० २ एगं महं आसरूवं विउव्वइ २ ते मागंदियदारए एवं वदासी-हं भो मागंदिया ! आरुह णं देवाणुप्पिया ! मम पिटुंसि, तते णं ते मागंदिय० हट्ट० सेलगस्स जक्खस्स पणामं करेंति २ सेलगस्स पिट्टि दुरूढा, तते णं से सेलए ते मागंदिय० दुरूढे जाणित्ता सत्तठ्ठतालप्पमाणमेत्तातिं उर्ल्ड वेहासंउप्पयति, उप्पइत्ता यताए उक्किट्ठाए तुरियाए देवयाए लवणसमुदं मझमज्झेणंजेणेव जंबुद्दीवे दीवे जेणेव भारहे जेणेव चंपा नयरी तेणेव पहारेत्थ गमणाए। वृ. उद्दिट्टत्तिअमावास्या, आगयसमए'त्तिआसन्नीभूतोऽवसरोयस्य सइत्यर्थः,प्राप्तस्तु साक्षादेव, 'हत्थाओ'त्तिहस्ताद् ग्रहणप्रवृत्तात् साहत्थिंतिस्वहस्तेन सिंगारेहि'तिश्रृङ्गाररसोपेतैः कामोत्कोचकैः करुणैस्तथैव उवसर्गौः-उपद्रवैर्वचनचेष्टाविशेषरूपैः ‘अवयक्खह' अपेक्षद्धं 'मए सद्धिं हसियाणि'इत्यादि, इह क्तप्रत्ययो भावे तस्य चोपाधिभेदेन भेदस्य विवक्षणाद् बहुवचनं, अन्यथा यधुवाभ्यां मया सार्द्ध हसितंचेत्यादि वाच्यं स्यात्, तथा रतानिच अक्षादिभिः ललितानि च ईप्सितानि लीला वा 'कीलियाणि यत्ति जलान्दोलनकक्रीडादिभिः हिण्डितानि च वनादिषु विहतानि मोहितानि च-निधुवनानि, एतच्च वाक्यं काकाऽध्येयं, तत उपालम्भः प्रतीयते।। ___मू. (१२५) तते णं सा रयणदीवदेवया लवणसमुदं तिसत्तखुत्तो अनुपरियट्टति जंतत्थ तणं वा जाव एडेति, जेणेव पासायवडेंस एतेणेव उवागच्छति २ ते मागंदिया पासायवडिंसए अपासमाणी जेणेव पुरच्छिमिल्ले वनसंडे जावसव्वतो समंता मग्गणगवेसणं करेति २ तेसिंमायंदियदारगाणंकच्छइ सुतिं वा ३ अलभमाणीजेणेव उत्तरिल्ले एवं चेव पञ्चस्थिमिल्लेविजावअपासमाणी ओहिं पउंजति, ते मागंदियदारए सेलएणं सद्धिं लवणसमुदंमझमज्झेणं वीइवयमाणे २ पासति २ आसुरुत्ता असिखेडगं गेण्हति २ सत्तट्ट जाव उप्पयति २ ताए उक्किट्ठाए जेणेव मागंदिय० तेणेव उवा०२ एवंव०-हंभो मागंदिय० अप्पत्थियपत्थिया किण्णंतुब्भे जाणह ममं विप्पजहाय सेलएणंजक्खेणं सद्धिं लवणसमुदं मज्झमज्झेणं वीतीवयमाणा?, तंएवमवि गए जइणंतुब्भे ममं अवयक्खह तो भे अस्थि जीवियं, अहन्नं नावयक्खह तो भे इमेणं नीलुप्पलगवल जाव एडेमि, तते णं ते मागंदियदारया रयणदीवदेवयाए अंतिए एयमटुं सो० निस० अभीया अतत्था अणुब्विग्गा अक्खुभिया असंभंता रयणदीवदेवयाए एयमटुं नोआढ़ति नो परि० नोअवयखंति, अनाढायमाणाअपरि० अनवयक्खमाणा सेलएणजखेण सद्धिं लवणसमुदं मझमज्झेणं वीतिवयंति, ततेणंसारयणदीवदेवया ते मागंदियाजाहे नो संचाएति बहूहिं पडिलोमेहि य उवसग्गेहि यचालित्तए वाखोभित्तए वा विपरिणामित्तए वा लोभित्तएवा ताहे महुरेहि सिंगारेहि य कलुणेहि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy