SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्ग सूत्रम्- १/-/९/१२५ यउवसग्गेहि य उवसग्गेउं पयत्ता यावि होत्था, हं भो मागंदियदारगा ! जति णं तुब्भेहिं देवाणुप्पिया मए सद्धिं हसियाणि य रमियाणि य ललियाणि य कीलियाणि य हिंडियाणि य मोहियाणि य ताहे णं तुभे सव्वातिं अगणेमाणा ममं विप्पजहाय सेलएणं सद्धिं लवणसमुद्दं मज्झंमज्झेणं वीइवयह, तणं सा रयणदीवदेवया जिनरक्खियस्स मणं ओहिणा आभाएति आभोएत्ता एवं वदासी-निच्चंऽपिय णं अहं जिनपालियस्स अनिट्ठा ५ निच्चं मम जिनपालिए अनिट्टे ५ निच्चंपिय णं अहं जिनरक्कियस्स इट्ठा ५ निच्चंपिय णं ममं जिणरक्खिए इट्टे ५, १७४ जति णं ममं जिनपालिए रोयमाणी कंदमाणीं सोयमाणी तिप्पमाणीं विलवमाणी नावयक्खति किण्णं तुमं जिनरक्खिया ! ममं रोयमाणि जाव नावयक्खसि ?, तते णंवृ. 'तए णं सा रयणदीवे' त्यादि सूत्रं वाचनान्तरे रूपकविशेषद्वयभ्रान्तिं करोति, । मू. (१२६) "सा पवररयणदीवस्स देवया ओहिणा उं जिनरक्खियस्स मनं । नाऊण वधनिमित्तं उवरि मागंदियदारगाणं दोण्हंपि ॥ वृ. 'तथाहि - 'सापवररयणदीवस्स देवया ओहिणा उ जिनरक्खिअस्स नाऊण वहनिमित्तं उवरिं माइदिदारगाण दोहंपि' इत्येकं 'दोसकलिया सलीलयं नाणाविहचुण्णवासमीसियं दिव्वं घाणमणनिव्वुइकरं सव्वोउयसुरहिकुसुमवुट्ठिकरं पहुंचमाणी' इति द्वितीयं एवमन्यान्यपि परिभावनीयानि पद्यानि, पद्यबन्धं हि विना तुकारादिनिपातानां पादपूरणार्थानां निर्देशो न घटते, अपरिमितानि च छन्दःशास्त्राणीति, अर्थस्त्वेवम् - सा देवता जिनरक्षितस्य ज्ञात्वा भावमिति शेषो वधनिमित्तं तस्यैव, वचनमिदं ब्रवीति स्मेति सम्बन्धः, 1 मू. (१२७) दोसकलिया सललियं नानाविहचुण्णवासमीसं (सियं) दिव्वं । घाणमणनिव्वुइकरं सव्वोउयसुरभिकुसुमवुट्ठि पहुंचमाणी ॥ वृ. 'दोसकलिय 'त्ति द्वेषयुक्ता, ‘सलीलयं' ति सलीलं यथा भवतीत्यर्थः, 'चुण्णवास' त्ति चूर्णलक्षणा वासाः चूर्णवासाः तर्मिश्रा या सा तथा तां दिव्यां घ्राणमनोनिर्वृत्तिकारीं सर्वर्तुकानां सुरभीणां च कुसुमानां या वृष्टिः सा तथा तां प्रमुञ्चन्ती । मू. (१२८) नानामणिकणगरयणघंटियखिंखिणिणेऊरमेहलभूसणरवेणं । दिसाओ विदिसाओ पूरयंती वयणमिणं बेति सा सकलुसा ॥ वृ. तथा नानामणिकनकरत्नानां सम्बन्धीनि घण्टिकाश्च किङ्किण्यश्च - क्षुद्रघण्टिका नुपूरी च प्रतीतौ मेखलाच - रसना एतल्लक्षणानि यानि भूषणानि तेषां यो रवस्तेन इति रूपकार्थं 'दिसाओ विदसाओ पूरयंति वयणमिणं बेइ य'त्ति दिशो विदिशश्च पूरयन्ती वचनमिदं वक्ष्यमाणं ब्रवीति सा देवता, 'सकलुस' त्ति सह कलुषेण पापेन वर्त्तते या सा तथेति तृतीयं । मू. (१२९) होल वसुल गोल नाह दइत पिय रमण कंत सामिय निग्घिण नित्थक्क । छिन्न निक्किव अकयलुय सिढिल भाव निल्लज्ज लुक्ख अकलुण जिनरक्किय मज्झं हिययरक्खगा ! ॥ वृ. हे हो (हा) ल हे वसुल हे गोल एतानि च पदानि नानादेशापेक्षया पुरुषाद्यामन्त्रणवचनानि गौरवकुत्सादिगर्भाणि वर्त्तन्ते, हो (हाल इति दशवैकालिके होल इति दृश्यते, तथा नाथ ! - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy