SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ तस्कन्धः-१, वर्गः-, अध्ययनं-९ १७१ दः एता इव कालको यः स तथा, 'नयणविसरोसपुण्णो' नयनविषेण-दृष्टिविषेण रोषेण च पूर्ण इत्यर्थः, 'अंजणपुंजिगरप्पगासे' कज्जलपुञ्जानां निकर इव प्रकाशते यः स तथा, 'रत्तच्छे बमलजुयलचंचलचलतजीहे' यमलंसहवर्ति युगलं-द्वयं चञ्चलं च यथा भवत्येवं चलन्त्योःअतिचपलयोर्जियोर्यस्य सतथा, 'धरणितलवेणिभूए' धरणीतलस्य वेणीभूतो-वनिताशिरसः केशबन्धविशेष इव यः कृष्णत्वदीर्घत्वश्लक्ष्णत्वपश्चाद्भागत्वादिसाधात् स तथा, उक्कडफुडकुडिलजडिलकक्खडविगड-फडाडोवकरणदच्छे' उत्कटोबलवताऽम्येनाध्वंसनीयत्वात् स्फुटो-व्यक्तःप्रयत्नविहितत्वात्कुटिलः-तत्स्वरूपत्वात् जटिलः-स्कन्धदेशेकेसरिणामिवाहीनां केसरसद्मावात् कर्कशो-निष्ठुरो बलवत्त्वात् विकटश्च-विस्तीर्णो यः स्फटाटोपः-फणासंरम्भः तत्करणे दक्षो यः स तथा, - 'लोहागरधम्ममाणधमधमेतघोसे' लोहाकरे भायमानं-अग्निना ताप्यमानं लोहमिति गम्यते तस्येव यद्धमधमायमानो-धमधमेतिवर्णव्यक्तिमिवोत्पादयन्घोषः-शब्दो यस्य सतथा, 'अनागलियचंडतिव्बोरेस' अनर्गलितः-अनिवारितोऽनाकलितो वा-अप्रमेयश्चण्डतीव्रःअत्यर्थतीव्रो रोषो यस्य स तथेति, समुहिं तुरियंचवलं धमंतं'तिशुनो मुखं श्वमुखं तस्येवाचरणं श्वमुखिं-कौलेयकस्येव भषणतां त्वरितचपलं-अतिचटुलतया धमन्-शब्दं कुर्वन्नित्यर्थः ! मू. (१२३) तएणं ते मागंदियदारया तओ मुहुत्तंतरस्स पासायवडिंसए सइंवा रतिं वा धितिंवा अलभमाणा अन्नमन्नंएवंवदासी-एवंखलु देवा०! रयणद्दीवदेवयाअम्हेएवं वदासी-एवं खलु अहं सक्कवयणसंदेसेणं सुठ्ठिएणं लवणाहिवइणा जाव वावत्ती भविस्सइ, तंसेयंखलुअम्हदेवाणुप्पिया! पुरच्छिमिल्लेवनसंडंगमित्तए, अन्नमन्नस एयमलृपडिसुणेति . २ जेणेव पुरच्छिमिल्ले वनसंडे तेणेव उवागच्छंति २ तत्थ णं वावीसु य जाव अभिरममाणा आलीघरएसुयजाव विहरंति, ततेणं ते मागंदियदारया तत्थविसइंवा जाव अलभमाणा जेणेव उत्तरिल्ले वनसंडे तेणेव उवा०२ तत्थ णं वावीसुय जाव जालीघरएसुय विहरंति, तते णं ते मागंदियदारया तत्थवि सतिं वा जाव अलभ० जेणेव पञ्चस्थिमिल्ले वणसंडे तेणेव उवा०२ जाव विहरति, तते णं ते मागंदिय० तत्थवि सतिं वा जाव अलभ० अन्नमन्नं एवं वदासी-एवं खलु देवा० ! अम्हे रयणदीवदेवया एवं वयासी-एवं खलु अहं देवाणुप्पिया! सक्कस्स वयणसंदेसेणं सुटिएणलवणाहिवइणा जावमाणंतुब्भंसरीरगस्स वावत्तीभविस्सतितं भवियव्वंएत्य कारणेणं, तंसेयं खलु अम्हं दक्खिणिल्ले वनसंडे तेणेव पहारेत्थ गमणाए, तते णं गंधे निद्धाति से जहा नामए अहिमडेति वा जाव अनिट्ठतराए चेव, तते णं ते मागंदियदारया तेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं २ उत्तरिजेहिं आसातिं पिहेति २ जेणेव दक्खिणिल्ले वनसंडे तेणेव उवागया तत्थ णं महं एगं आघातणं पासंति २ अट्ठियरासिसतसंकुलंभीमदरिसणिजंएगंचतत्थ सूलाइतयंपुरिसंकलुणातिं विस्सराति कट्ठातिं कुव्वमाणं पासंति, भीता जाव संजातभया जेणेव से सूलातियपुरिसे तेणेव उवागच्छंति २ तं सूलाइयं एवं वदासी-एस णं दे० ! कस्साधयणे तुमं च णं के कओ वा इहं हव्वमागए केण वा इमेयारूवं आवतिं पाविए?, तते णं से सूलातियए पुरिसे मागंदियदारए एवं वदासी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy