SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १७० ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/९/११९ मू. (११९) तत्थ णं तुब्भे देवाणुप्पिया ! बावीसु य जाव विहरेज्जाह, जति णं तुब्मे तत्थविउव्विग्गा वा जाव उस्सुया वा भवेजाह तोणंतुब्भे अवरिलं वनसंडंगच्छेज्जाह, तत्थणं दो ऊऊ साहीणा, तं० वृ. तथैव 'वसंते गिम्हे य'त्ति फाल्गुनचैत्रौ वैशाखज्येष्ठौ चेत्यर्थः,। मू. (१२०) वसंते य गिम्हे य, तत्थ उ सहकारचारुहारो किंसुयकण्णियारासोगमउडो ऊसिततिलगबउलायवत्तो वसंतउऊणरवती साहीणो। वृ. 'तत्थ उ'इत्यादि गीतिकाद्वयं, तत्र च सहकाराणि-चूतपुष्पाणि तान्येव चारुहारो यस्य सतथा, किंशुकानि-पलाशस्य कुसुमानि कर्णिकाराणि-कर्णिकारस्य अशोकानिचाशोकस्य तान्येव मुकुटं-किरीटं यस्य स तथा, उच्छ्रितं-उन्नतं तिलकबलुकानितिलकबकुलकुसुमानि तान्येवातपत्रं-छत्रं यस्य स तथा, वसन्ति ऋतुर्नरपतिः स्वाधीनः प्रतीतम्। मू (१२१) तत्थ य पाडलसिरीससलिलो मलियावासंतियधवलवेलो। सीयलसुरभिअनिलमगरचरिओ गिम्हऊऊसागरो साहीणो॥ वृ. तत्र पाटलाशिरीषाणिपाटलाशिरीषकुसुमानि तान्येव सलिलं यत्र स तथा मल्लिकाविचकिलो वासन्तिका-लताविशेषः तत्कुसुमानि मल्लिकावासन्तिकानि तान्येव धवला-सिता वेला-जलवृद्धिर्यस्य स तथा, शीतलः सुरभिश्च योऽनिलो-वायुः स एव मकरचरितं यत्र स तथा, इह चानिलशब्दस्य अकारलोपःप्राकृतत्वात् 'अरण्णं रणं अलायं लाउय'मित्यादिवत्, ग्रीष्मऋतुसागरःस्वाधीन इति। मू. (१२२) तत्थ णं बहुसु जाव विहरेजाह, जति णं तुब्भे देवा० ! तत्थवि उद्विग्गा उस्या भवेज्जाह तओ तुब्भे जेणेव पासायवडिंसए तेणेव उवागच्छेज्जाह, ममं पडिवालेमाणा २ चिडेजाह, माणं तुब्भे दक्खिणिलं वनसंडं गच्छेज्जाह, -तत्थणं महंएगे उग्गविसे चंडविसे घोरविसे महाविसे अइकायमहाकाएजहातेयनिसगे मसिमहिसामूसाकालए नयणविसरोसपुण्णे अंजणपुंजनियरप्पगासे रत्तच्छे जमलजुयलचंचलचलंतजीहे धरणियलवेणिभूए उक्कडफुडकुडिलजडिलक्खडवियडफडाडोवकरणदच्छे लोगाहारधम्ममाणधमधमेतघोसेअणागलियचंडतिव्वरोसे समुहिं तुरियंचवलंधमधमंतदिट्ठीविसे सप्पेय परिवसति, माणं तुब्भं सरीरगस्स वावत्ती भविस्सइ, ते मांगदियदारए दोचंपि तचंपि एवं वदति २ वेउब्वियसमुग्धाएणं समोहणति २ ताए उक्किट्ठाए लवणसमुदं तिसत्तखुत्तो अनुपरियट्टेउं पयत्ता यावि होत्था। वृ. 'उग्गविसे' इत्यादि, उग्रं दुर्जनत्वाद्विषं यस्य स उग्रविषः, एवं सर्वत्र, नवरं चण्डं झगिति व्यापकत्वात्, पाठान्तरे तु “भोगविसे' इति तत्र भोगः शरीरंस एव विषं यस्येति, धोरं परम्परया पुरुषसहस्र स्यापिघातकत्वात्, महत्जम्बूद्वीपप्रमाणशरीरस्यापि विषतयाऽऽभवनात्, कायान्-शरीराणि शेषाहीनामतिक्रान्तोऽतिकायः, अत एव महाकायः, । 'जहातेयनिसग्गे'त्तिशेषविशेषणानि यथागोशालकचरितेतथेहाध्येतव्यानीत्यर्थः, तानि चैतानि 'मसिमहिसमूसाकालगे' मषी च महिषश्च मूषा च-स्वर्णादितापनभाजनविशेषः इति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy