SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २४० ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१७/१९५ पदत्रयस्य तद्दवयस्य वा कर्मधारयोऽतस्तेषु, सकचन्दनाङ्गनावसनतूल्यादिषुद्रव्येष्विति गम्यते। मू. (१९६) फासिंदियदुद्दतत्तणस्स अह एत्तिओ हवइ दोसो। जंखणइ मत्थयं कुंजरस्स लोहंकुसो तिखो । वृ. भावना प्रतीतैव, अथेन्द्रियाणां संवरे गुणमाहमू. (१९७) कलरिभियमहुरतंतीतलतालवंसकउहाभिरामेसु । सद्देसुजे न गिद्धा वसट्टमरणं न ते मरए॥ वृ. पूर्ववत्, नवरमिह तन्त्र्यादयः शब्दकारणत्वेनोपचाराच्छब्दा एव विवक्षिता अतः शब्देष्वित्येतस्य विशेषणतया व्याख्येयाः, तथावशेन-इन्द्रियपारतन्त्र्येणऋताः-पीडितावशार्ताः वशं वा-विषयपारतन्त्र्यं ऋताः-प्राप्ता वशार्ताः तेषां मरणं वशार्तमरणं वशर्तमरणं वा न ते 'मरए'त्ति म्रियन्ते छान्दसत्वादेकवचनप्रयोगेऽपि बहुवचनं व्याख्यातमिति । मू. (१९८) थणजहणवयणकरचरणनयनगब्वियविलासियगतीसु । रूवेसुजे न रत्ता वसट्टमरणं न ते मरए॥ वृ. एवमन्यास्तिम्रो गाथाः पूर्वोक्तार्था वाच्याः। मू. (१९९) अगरुवरपवरधूवणउउयमल्लाणुलेवणविहीसु। गंधेसुजे न गिद्धा वसट्टमरणं न ते मरए॥ मू. (२००) तित्तकडुयं कसायंब महुरंबहुखज्जपेजलेज्झेसु । आसाये जे न गिद्धा वसट्टमरणं न ते मरए। मू. (२०१) उउभयमाणसुहेसु य सविभवहिययमणनिब्बुइकरेसु। फासेसुजे न गिद्धा वसट्टमरणं न ते मरए॥ मू. (२०२) सद्देसु य भद्दयपावएसु सोयविसयं उवगएसु। तुट्टेण व रुद्रेण व समणेण सया न होयव्वं ॥ मू. (२०३) रूवेसु य भद्दगपावएसु चक्खुविसयं उवगएसु। तुडेण व रुद्वेण व समणेण सया न होयव्वं ।। मू. (२०४) गंधेसु य भद्दयपावएसु घाणविसयं उवगएसु। तुह्रण व रुटेण व समणेण सया न होयव्वं ।। मू. (२०५) रसेसु य भद्दयपावएसु जिब्मविसयं उवगएसु। तुटेण व रुद्रेण व समणेण सया न होयव्वं ॥ मू. (२०६) फासेसु य भद्दयपावएसु कायविसयं उवगएसु। तुटेण व रुटेण व समणेण सया न होयव्वं ॥ वृ. उपदेशमिन्द्रियाश्रितमाह-सद्देसु य० कण्ठ्या , नवरं भद्रकेषु-मनोज्ञेषु पापकेषुअमनोज्ञेषु क्रमेण तुष्टेन-रागवता रुष्टेन-रोषवतेति, एवमन्या अपि चतस्रोऽध्येतव्या इति । मू. (२०७) एवं खलुं जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं सत्तरसमस नायज्झयणस्स अयमढे पन्नत्तेत्तिबेमि॥ वृ.इह विशेषोपरनयमेवमाचक्षते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy