SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २४१ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१७ ॥१॥ “जह सो कालियदीवो अणुवमसोक्खो तहेव जइधम्मो । जह आसा तह साहू वणियव्वऽणुकूलकारिजणा।। ॥२॥ जह सच्छंदविहारो आसाणं तह य इह वरमुणीणं। __ जरमरणाई विवज्जिय संपत्तानंदनिव्वाणं ।। ॥४॥ जह सद्दाइसु गिद्धा बद्धा आसा तहेव विसयरया। पावेंति कम्मबंधं परमासुहकारणं धोरं ।। ॥५॥ जह ते कालियदीवानीया अन्नत्थ दुहगणं पत्ता। तह धम्मपरिब्मट्ठा अधम्मपत्ता इहं जीवा ॥ पावेंति कम्मनरवइवसया संसारवाहयालीए। आसप्पमद्दएहि व नेरइयाइहिं दुक्खाई॥" श्रुतस्कन्धः-१ अध्ययनं-१७-समाप्तम् (अध्ययनं-१८-सुसुमा ) वृ. अथाष्टादशमारभ्यते, अस्य चायं पूर्वेण सहायमभिसम्बन्धः-पूर्वस्मिन्निन्द्रियवशवर्तिनामितरेषां चानर्थेतरावुक्ताविह तु लोभवशवर्तिनामितरेषां च तावेवोच्येते इत्येवंसम्बद्धमिदम् - मू. (२०८) जति णं भंते! समणेणं० सत्तरसमस्सअयमढे पन्नत्ते अट्ठारसमस्स के अटे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं २रायगिहे नामं नयरे होत्था, वण्णओ, तत्थ णं धन्ने सत्थवाहे भद्दा भारिया, तस्स णं धन्नस्स सत्थवाहस्स पुत्ता भद्दाए अत्तया पंच सत्यवाहदारगा होत्या, तं०-घने धनपाले धनदेवेघनगोवेधनरक्खिए, तस्सणंधनस्स सत्थवाहस्सधूया भद्दाए अत्तया पंचण्हं पुत्ताणं अणुमग्गजातीया सुंसुमाणामंदारिया होत्था सूमालपाणिपाया, तस्सणंधन्नस्ससत्यवाहस्सचिलाए नामंदासचेडे होत्थाअहीणपंचिंदियसरीरे मंसोवचिए बालकीलावणकुसले यावि होत्था, तते णं से दासचेडे सुंसुमाए दारियाए बालग्गाहे जाए यावि होत्था, सुंसुमंदारियंकडीए गिण्हति २ बहूहिं दारएहि य दारियाहि य डिंभएहि य डिभियाहि य कुमारएहि य कुमारियाहि य सद्धिं अभिरममाणे २ विहरति, तते णं से चिलाए दासचेडे तेसिं बहूणं दारियाण य ६ अप्पेगतियाणं खल्लए अवहरति, एवंवट्टएआडोलियातो तेंदुसएपोत्तुल्लए साडोल्लए अप्पेगतियाणंआभरणमल्लालंकारंअवहरति अप्पेगतिया आउस्सति एवं अवहसइ निच्छोडेति निब्भच्छेति तजेति अप्पे० तालेति, तते णं ते बहवे दारगा य ६ रोयमाणा य५ साणं २ अम्मापिऊणं निवेदेति, ततेणंतेसिं बहूणंदारगाणय ६ अम्मापियरोजेणेवधन्ने सत्यवाहे तेणेव उवा० धन्नंसत्यवाहंबहूहिँखेजणाहि य रुंटणाहि य उवलंभणाहि य खेजमाणा जाव उवलंभेमाणा यधन्नस्स एयमलृ निवेदेति, तते णं धन्ने सत्यवाहे चिलायं दासचेड एयमहुँ भुजो २ निवारेंति नो चेव णं चिलाए दासचेडे उवरमति, तते णं से चिलाए दासचेडे तेसिं बहूणं दारगाण य ६ अप्पेगतियाणं खुल्लए [716 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy