SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २४२ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१८/२०८ अवहरति जाव तालेति, तते णं ते बहवे दारगा य ६ रोयमाणा य जाव अम्मापिऊणं निवेदेति, ततेणं ते आसुरुत्ता५जेणेवधन्ने सत्यवाहे तेणेव उवा०२ त्ता बहूहिं खिज्जजावएयमद्वं णिवेदिति, ततेणंसेधनेसत्थवाहे बहूणंदारगाणं६अम्मापिऊणंअंतिए एयमढे सोचाआसुरुत्ते चिलायं दासचेडं उच्चावयाहिं आउसणाहिं आउसति उद्धंसति निब्भच्छेति निच्छोडेति तज्जेति उच्चावयाहिं तालणाहिं तालेति सातो गिहातो निच्छुभति। वृ. सर्वं सुगमं नवरं 'खुल्लए'त्ति कपकविशेषान् ‘वर्तकान्' जत्वादिमयगोलकान् 'आडोलियाउत्तिरुद्धा उन्नइया इति वा योच्यते, तेंदूसए'त्तिकन्दुकान् पोत्तुल्लए'त्तिवस्त्रमयपुत्रिका अथवा परिधानवस्त्राणि, 'साडोल्लए'त्तिउत्तरीयवस्त्राणि, खेज्जणाहिय'त्ति केदनाभिः खेदसंसूचिकाभिः वाग्भिः रुदनादिभिः-रुदितप्रायाभिरुपालम्भनाभिः-युक्तमेतद्भवाद्देशामित्यादिभिरिति। मू. (२०९) तते णं से चिलाए दासचेडे सातो गिहातो निच्छूढे समाणे रायगिहे नयरे सिंघाडए जाव पहेसुदेवकुलेसु य सभासु य पवासु य जूयखलएसुय वेसाधरेसुय पानघरएसुय सुहंसुहेणं परिवति, तते णं से चिलाए दासचेडे अनोहट्टिए अनिवारिए सच्छंदमई सइरप्पयारी मजपसंगी चोजपसंगी मंसपसंगी जूयप्पसंगी वेसापसंगी परदारप्पसंगी जाए यावि होत्था, तते णं रायगिहस्स नगरस्स अदूरसामंते दाहिणपुरत्तिमे दिसिभाए सीहगुहा नामं चोरपल्ली होत्था विसमगिरिकडग-कोडंबसंनिविट्ठा वंसीकलंकपागारपरिक्त्तिाछिन्नसेलविसमप्पवायफरिहोवगूढा एगदुवारा अनेगखंडी विदितजणणिग्गमपवेसाअभितरपाणिया सुदुल्लभजलपेरंता सुबहुस्सवि कूवियबलस्स आगयस्स दुप्पंसा यावि होत्था, तत्थ णं सीहगुहाए चोरपल्लीए विजए नामं चोरसेणनवती परिवसति अहम्मिए जाव अधम्मे केऊ समुट्टिए बहुणगरणिग्गयजसे सूरे दढप्पहारीसाहसीएसद्दवेही, सेणंतत्यसीहगुहाए चोरपल्लीए पंचण्हं चोरसयाणं आहेवच्चंजाव विहरति, ततेणं से विजएतकरे चोरसेनावती बहूणं चोराण य पारदारियाण य गंठिभेयगाण य संधिच्छेयगाण य खत्तखणगाण य रायावगारीण य अणधारगाण य बालधायगाण य वीसंभधायगाण य जूयकाराण य खंडरक्खाण य अन्नवेसिंच बहूणं छिन्नभिन्नबहिराहयाणं कुडंगेयावि होत्था, ततेणंसेविजए तक्करेचोरसेनावती रायगिहस्सुदाहिणपुरच्छिमंजणवयंबहूहिंगामघाएहि य नगरधाएहि य गोग्गहणेहि य बंदिग्गहणेहि य पंथकुट्टणेहि य खत्तखणणेहि य उवीलेमाणे २ विद्धंसेमाणे २ नित्थाणं निद्धणं करेमाणे विहरति, तते णं से चिलाए दासचेडे सयगिहे बहूहिं अत्याभिसंकीहि य चोजाभिसंकीहि य दाराभिसंकीहि य धणिएहि य जूइकरेहि य परब्भवमाणे २ रायगिहाओनगरीओनिग्च्छतिरजेणेवसीहगुफा चोरपल्ली तेणेव उवा०२ विजयंचोरसेनावती उवसंपञ्जित्ताणं विहरति, तते णं से चिलाए दासचेडे विजयस्स चोरसेनावइस्स अग्गे असिलट्ठग्गाहे जाए यावि होत्या, जाहेवियणं से विजए चोरसेनावती गामघायं वाजावपंथकोटि वा काउं वच्चति ताहेविय गंसे चिलाएदासचेडेसुबहुपिहुकूवियबलंइयविमहियजावपडिसेहिति, पुणरविलद्धढे कयकज्जे अणहंसमग्गे सीहगुहं चोरपलिं हव्वमागच्छति, तते णं से विजए चोरसेनावती चिलायं तकरं For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy