SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २४३ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१८ बहूइओ चोरविजाओ य चोरमंते य चौरमायाओ चोरनिगडीओ य सिक्खावेइ, तते णं से विजए चोरसेनाव्वई अन्नया कयाइं कालधम्मुणा संजुत्ते यावि होत्था, तते णं ताई पंचचोरसयातिं विजयस्स चोरसेनावइस्स महया २ इड्डीसक्कारसमुदएणं नीहरणं करेंति २ बहूई लोइयातिं मयकिच्चाई करेइ २ जाव विगयसोया जाया यावि होत्था, ततेणं ताइपंचचोरसयातिं अन्नमन्नं सद्दावेतिर एवंव०-एवं खलु अम्हं देवा०! विजए चोरसेनावई कालधम्मुणा संजुत्ते अयं च णं चिलाए तक्करे विजएणं चोरसेनावइणा बहूइओ चोरविज्जाओ य जाव सिक्खाविए तं सेयं खलु अम्हं देवाणुप्पिया ! चिलायं तक्करं सीहगुहाए चोरपल्लीए चोरसेनावइत्ताए अभिसिंचित्तएत्तिकटु अन्नमन्नस्स एयमटुं पडिसुणेति २ चिलायं तीए सीहगुहाए चोरसेनावइत्ताए अभिसिंचंति, तते णं से चिलाए चोरसेनावती जाए अहम्मिए जाव विहरति, तए णं से चिलाए चोरसेनावती चोरनायगे जाव कुंडगे यावि होत्था, से णं तत्थ सीहगुहाए चोरपल्लीए पंचण्हं चोरसयाण य एवं जहा विजओ तहेव सव्वं जाव रायगिहस्स दाहिणपुरच्छिमिल्लंजणवयं जाव नित्थाणं निद्धणं करेमाणे विहरति । - वृ. 'अणोहट्टए'त्तिअकार्येप्रवर्त्तमानंतंहस्तेगृहीत्वा योऽपहरति-व्यावर्त्तयति तदभावादनपहर्तृकः अनपघट्टको वा वाचा निवारयितुरभावादनिवारकः,अत एव स्वच्छन्दमतिःनिरर्गलबुद्धिरतएव स्वैरप्रचारी स्वच्छन्दविहारी, 'चोज्जपसंगे'त्तिचौर्यप्रसक्तः,अथवा 'चोज्जत्ति आश्चर्येषु कुहेटकेषु प्रसक्त इत्यर्थः, 'विसमगिरिकडगकोलंबसन्निविट्ठ'त्ति विषमो योऽसौ गिरिकटकस्य-पर्वतनितम्बस्यकोलम्बः-प्रान्तस्तत्रसन्निविष्टा-निवेशिता यासा तथा, कोलम्बो हि लोकेऽवनतं वृक्षशाखाग्रमुच्यते इह चोपचारतः कटकाग्रं कोलम्बो व्याख्यातः, ___'वंसीकलंकपागारपरिक्वित्त'त्ति वंशीकलङ्का-वंशजालीमयी वृत्तिः सैव प्राकारस्तेन परिक्षिप्ता-वेष्टिता या सा तथा, पाठान्तरे तु वंशीकृतप्राकारेति, "छिन्नसेलविसमप्पवायपरिहोवगूढ'त्ति छिन्नो विभक्तोऽवयवान्तरापेक्षया यः शैलस्तस्य सम्बन्धिनो ये विषमाः प्रपाता-गर्ताः त एवपरिखा तयोपगूढा-वेष्टिता या सा तथा, एकद्वारा-एकप्रवेशनिर्गममार्गा, 'अणेगखंडि'त्तिअनेक-नश्यन्नरिनिर्गमापद्वारा विदितानामनेव-प्रतीतानांजनानां निर्गमपरवेशी यस्यांहेरिकादिभयात्सा तथा, अभ्यन्तरेपानीयंयस्याः सातथा, सुदुर्लभंजलंपर्यन्तेषु-बहिःपार्वेषु यस्याः सातथा, सुबहोरपि 'कूवियबलस्स'त्तिमोषव्यावर्त्तकसैन्यस्यागतस्य दुष्प्रध्वंस्या, वाचनान्तरे पुनरेवंपठ्यते 'जत्थचउरंगबलनिउत्ताविकूवियबला हयमहियपवरवीरधाइयनिवडियचिन्धधयवडया कीरंति'त्ति, अत्र चतुर्णामङ्गानां हस्त्यश्वरथपदानतिलक्षणानां यद्वलं-सामथ्यं तेन नियुक्तानि-नितरांसङ्गतानियानि तानितथा, 'कूवियबल'त्ति निवर्त्तकसैन्यानीति, अधम्मिए'त्ति अधर्मेण चरतीत्यधार्मिकः, यावत्करणात्, 'अधम्मिटे' अधर्मिष्टोऽतिशयेन निर्द्धा निस्तृशकर्मकारित्वात्, ‘अधम्मक्खाई' अधर्ममाख्यातुंशीलं यस्यसतथा, अधम्माणुए' अधर्मे कर्तव्येऽनुज्ञा-अनुमोदनं यस्य सोऽधमानुज्ञः अधर्मानुगो वा 'अधम्मपलोई अधर्ममेव प्रलोकयितुं शीलं यस्यासावधर्मप्रलोकी 'अधम्मपलज्जणे' अधर्मप्रायेषु कर्मसु प्रकर्षेण रज्यते इत्यधर्मप्ररजनः, रलयोरैक्यामितिकृत्वा रस्य स्थाने लकारः, अधम्मसीलसमुदायारे' अधर्म एवशीलं-स्वभावः समुदाचारश्चयत्किञ्चना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy