SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २४४ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१८/२०९ नुष्ठानं यस्य स तथा, 'अधम्मेणचेव वित्तिं कप्पेमाणे विहरति' अधर्मेण-पापेन सावद्यानुष्ठानेनैव दहनाङ्कननिलाञ्छनादिना कर्णा वृत्तिं-वर्तनं कल्पयन्-कुर्वाणो विहरति-आस्ते स्म _ 'हणछिंदभिंदवियत्तए हन-विनाशयछिन्द-द्विधा कुरुमिंद-कुंतादिना भेदं विधेहीत्येवं परानपिप्रेरयन्प्राणिनो विकृन्ततीति हनच्छिन्दभिन्दविकर्त्तकः, हनेत्यादयः शब्दाः संस्कृतेऽपि नविरुद्धः, अनुकरणरूपत्वादेषां, लोहियपाणि प्राणविकर्तनोलोहितौ रक्तरक्ततयापाणी-हस्ती यस्यस तथा, 'चंडे चण्डः उत्कटरोपत्वात्, ‘रुद्दे' रौद्रोद निस्तृशत्वात्, क्षुद्रः क्षुद्रकर्मकारित्वात्, साहसिकः-असमीक्षितकारित्वात्, ‘उक्कंचणवंचणमायानियडिकवडकूड-ता. ओगबहुले' उत्कञ्चनमुत्कोचा, मुग्धंप्रतितप्रतिरूपदानादिकमसदव्यवहारं कर्तुप्रवृत्तस्सपाशवर्तिविचक्षणभयात् क्षणं यत्तदकरणं यदुत्कञ्चनमित्यन्ये, वञ्चनं-प्रतारणं माया-परवञ्चनबुद्धिः निकृतिःबकवृत्त्या कुर्कुटादिकरणंअधिकोपचारकरणेन परच्छलनमित्यन्ये मायाप्रच्छादनार्थं मायान्तरकरणमित्यन्ये कपट-वेषादिविपर्ययकरणं कूटं कार्षापणतुलाव्यवस्थापत्रादीनाम-न्यथाकरण 'साइ'त्ति अविश्रम्भः एषां सम्प्रयोगः-प्रवर्तनं तेन बहुलः स वा बहुलो यस्य स तथा, 'निस्सीले' अपगतशुभस्वभावः 'निव्वए' अणुव्रतरहितः 'निर्गुणो गुणवतरहितः 'निप्पचक्खणपोसहोववासे' अविद्यमानपौरुष्यादिप्रत्याख्यानोऽसत्पर्वदिनोपवासश्चेत्यर्थः, 'बहूणंदुपयचउप्पयमियपसुपक्खिसिरीसवाणं घायाए वहाए उच्छायणयाए अधम्मकेऊसमुट्ठिए'त्ति प्रतीतं नवरंधातः-प्रहारोवधोहिंसाव्यत्ययोवाउच्छादना-जातेरपिव्यवच्छेदनंतदर्थ अधमर्मकेतुः पापप्रधानः केतुः-ग्रहविशेषः स इव यः स तथा, द्विपदादिसत्त्वानां हि क्षयाय यथा केतुर्ग्रहः समुद्गच्छति तथाऽयंसमुस्थित इतिभावना, बहुनगरेषुनिर्गतं जनमुखानिःसृतंयशः-ख्यातिर्यस्यसतथा, सूरो-विक्रमी ढप्रहारी-गाढप्रहारः,शब्दंलक्षीकृत्यविध्यातियःसःशब्दवेधी, चौरादीन्येकादशपदानिप्रतीतानि, नवरंग्रन्थिभेदकाः-न्यासकान्यथाकारिणः धुर्घरकादिना वा ये ग्रन्थीन् छिन्दन्ति, सन्धिच्छेदका ये गृहभित्तिसन्धीन विदारयन्ति, क्षात्रखानका ये सन्धानवर्जितभित्तीः काणयन्ति, 'अणधारयतिऋणं-व्यवहरकदेयं द्रव्यंतघेतेषांधारयन्ति,खंडरक्षा-दण्डपाशिकाः, तथा छिनन्ना-हस्तादिषुभिन्नानासिकादौबाह्याः देशात्आहता-दण्दादिभिः ततो द्वन्द्वः, कुडंगवंशादिगहनं तद्वद्यो दुर्गमत्वेन रक्षार्थमाश्रयणीयत्वसाधात् स तथा, 'नित्थाणं ति स्थानभ्रष्टं 'अग्गअसिलट्टिगाहित्ति पुरस्तात् खङ्गयष्टिग्राहः अथवा अग्रयः-प्रधानः। मू. (२१०) ततेणंसेचिलाए चोरसेनावती अन्नया कयाइविपुलं असणन४ उवक्खडावेत्ता पंच चोरसए आमंतेइ तओ पच्छा पहाए कयबलिकम्मे भोयणमंडवंसि तेहिं पंचहिं चोरसएहिं सद्धिं विपुलं असनं ४ सुरंच जाव पसण्णं च आसाएमाणे ४ विहरति, जिमियभुत्तुत्तरागएतेपंचचोरसएविपुलेणंधूवपुप्फगंधमल्लालंकारेणंसक्कारेति सम्माणेति २ एवं व०-एवं खलु देवा० ! रायगिहे नयरे धन्ने नामं सत्यवाहे अड्डे, तस्स णं धूया भद्दाए अत्तयापंचण्हपुत्ताणंअणुमग्गजातिया सुंसुमानामंदारिया याविहोत्था अहीणा जाव सुरूवा, तं गच्छामोणंदेवा०! धन्नस्स सत्यवाहस्स गिहं विलुपामोतुब्भं विपुले धणकणगजाव सिलप्पवाले ममं सुंसुमा दारिया, तते णं ते पंच चोरसया चिलायस्स० पडिसुणेति, तते णं से चिलाए चोरसेनावती तेहिं पंचहिं चोरसएहिं सद्धिं अल्लचम्मं दुरूहति २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy