SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१८ पुव्वावरण्हकालसमयंसिपंचहिं चोरसएहिंसद्धिं सण्णद्धजावगहियाउहपहरणामाइयगोमुहिएहिं फलएहिं निकट्ठाहिं असिलट्ठीहिं अंसगएहिं तोणेहिं सजीवेहिं धहिं समुक्खित्तेहिं सरेहिं समुल्लालियाहिं दीहाहिं सारियाहिं उरुघंटियाहिं छिप्पतूरेहिं वजमाणहिं महया २ उक्टिसीहनायचोरकलकलरवंजावसद्दरवभूयंकरेमाणा सीहगुहातोचोरपल्लीओ पडिनिक्खमति २ जेणेव रायगिहे नगरे तेणेव उवा०२ रायगिहस्स अदुरसामंते एगंमहंगहणं अणुपविसति २ दिवसंखवेमाणा चिट्ठति, ततेणंसे चिलाए चोरसेणावई अद्धरत्तकालसमयंसि निसंतपडिनिसंतंसिपंचहिं चोरसएहिं सद्धिं माइयगोमुहितेहिं फलएहिं जाव मूइआहिं उरुघंटियाहिं जेणेव रायगिहे पुरथिमिले दुवारे तेणेव उवा० २ उदगवत्थिं परामुसति आयंते ३ तालुग्घाडणिविजं आवाहेइ २ रायगिहस्स दुवारकवाडे उदएणं अच्छोडेति कवाडं विहाडेति २ रायगिहं अणुपविसति २ महया २ सदेणं उग्घोसेमाणे २ एवंव०-एवंखलु अहं देवा०! चिलाए नामंचोरसेनावई पंचहिं चोरसएहिं सद्धिं सीहगुहातो चोरपल्लीओ इह हव्वमागए धन्नस्स सत्यवाहस्स गिहं धाउकामे तं जो णं णवियाए माउयाए दुद्धं पाउकामे सेणं निग्गच्छउत्तिकट्टजेणेव धन्नस्स सत्यवाहस्स गिहे तेणेव उवा०२ धन्नस्स गिहं विहाडेति, ततेणंसेधन्ने चिलाएणंचोरसेनावतिणा पंचहिं चोरसएहिं सद्धिं गिहंघाइजमाणं पासति २ भीते तत्थे ४ पंचहिं पुत्तेहिं सद्धिं एगंतं अवक्कमति, तते णं से चिलाए चोरसेनावती धन्नस्स सत्यवाहस्स गिहं घाएति २ सुबहुं धणकणग जाव सावएज्जं सुसुमं च दारियं गेण्हति २ त्ता रायगिहाओ पडिनिक्खमति २ जेणेव सीहगुहा तेणेव पहारेत्थ गमणाए। वृ. 'अल्लचम्मं दुरूहति'त्ति आर्द्र चमारोहति माङ्गल्यार्थमिति, 'माइय'त्ति ककारस्य स्वार्थिकत्वात् माइ'त्ति रुक्षादिवालयुक्तत्वात्पक्ष्मलानितानिचतानि 'गोमुहीअत्तिगोमुखवदुरःप्रच्छादकत्वेनकृतानिगोमुखितानिचेतिकर्मधारयस्ततस्तैः फलकैः-स्फुरकैः' अत्रार्थे वाचानान्तराण्यपि सन्ति तानि च विमर्शनीयानीति, गमनिकैवेयं, निकृष्टाभिः-कोशाबहिष्कृताभिरसियष्टिभिः असङ्गतैः-स्कन्धावस्थितैस्तूणैः-शरभस्त्रादिभिःसजीवैः-कोट्यारोपित-प्रत्यञ्चैर्द्धनुर्भिः समुत्क्षिप्तैः-निसर्गार्थमाकृष्टैः शरधेः सकाशाच्छरैः-बाणैः ‘समुल्लासियाहिं'तिप्रहरणविशेषाः 'ओसारियाहिं तिप्रलम्बीकृताभिः ऊरुघंटाभिः-जबाघण्टाभिः छिप्पतूरेणं'तिक्षिप्ततूर्येण, द्रुतंवाद्यमानेन तूर्येणेत्यर्थः,तूर्येणेत्यर्थः, प्रतिनिःक्रामन्ति, इह बहुवचनंचौरव्यक्त्यपेक्षयाअन्यथा चौरसेनापतिप्रक्रमादेकवचनमेव स्यादिति। मू. (२११) तते णं से धन्ने सत्यवाहे जेणेव सए गिहे तेणेव उवा०२ सुबहुंधणकणगं सुंसुमंच दारियं अवहरियंजाणित्ता महत्थं ३ पाहुडंगहायजेणेव नगरगुत्तिया तेणेव उवा०२तं महत्थं पाहुडं जाव उवणेति २ एवं व०-एवं खलु देवा० ! चिलाए चोरसेनावती सीहगुहातो चोरपल्लीओ इहं हव्वमागम्मं पंचहिं चोरसएहिं सद्धिं मम गिहं घाएत्ता सुबहुंधणकणगं सुंसुमंच दारियं गहाय जाव पडिगए, तं इच्छामो णं देवा० ! सुंसुमादारियाए कूवं गमित्तए, तुब्भे णं देवाणुप्पिया! से विपुले धणकणगे ममं सुंसुमा दारिया, तते णं ते नयरगुत्तिया धन्नस्स एयमढें पडिसुणेति २ सन्नद्ध जाव गहियाउहपहरणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy