SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २४६ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/१८/२११ महया २ उक्किट्ठ० जाव समुद्दरवभूयंपिव करेमाणा रायगिहाओ निग्गच्छंति २ जेणेव चिलाए चोरे तेणेव उवा० २ चिलाएणं चोरसेनावतिणा सद्धिं संपलग्गा यावि होत्था, तते णं नगरगुत्तिया चिलायं चोरसेनावतिं हयमहिया जाव पडिसेहेंति, तते णं ते पंच चोरसया नगरगोत्तिएहिं हयमहिय जाव पडिसेहिया समाणा तं विपुलं धणकणगं विच्छुड्डेमाणाय विप्पकिरेमाणा य सव्वतो समंता विप्पलाइत्था, तते णं ते नयरगुत्तिया तं विपुलं धणकणगं गेण्हंति २ जेणेव रायगिहे तेणेव उवा०, तते गं से चिलाए तं चोरसेण्णं तेहिं नयरहगुत्तिएहिं हयमहिय जाव भीते तत्थे सुंसुमं दारियं गहाय एगं महं अगामियं दीहमद्धं अडविं अनुपविट्ठे, तते णं धन्ने सत्थवाहे सुंसुमं दारियं चिलाएणं अडवीमुहिं अवहीरमाणिं पासित्ताणं पंचहिं पुत्तेहिं सद्धिं अप्पछडे सन्नद्धबद्ध० चिलायस्स पदमग्गविहिं अभिगच्छति, अणुगज्जेमाणे हक्कारेमाणे पुक्कारेमाणे अभितज्जेमाणे अभितासेमाणे पिट्ठाओ अणुगच्छति, तते णं से चिलाए तं धन्नं सत्थवाहं पंचहिं पुत्तेहिं अप्पछटुं सन्नद्धबद्धं समणुगच्छमाणं पासति २ अत्थामे ४ जाहे नो संचाएति सुंसुमं दारयं निव्वाहित्तए ताहे संते तंते परिसंते नीलुप्पलं असिं परामुसति २ सुंसुमाए दारियाए उत्तमंगं छिंदति २ तं गहाय तं अगामियं अडविं अणुपविट्टे, तते णं चिलाए तीसे अगामियाए अडवीए तण्हाते अभिभूते समाणे पम्हुट्ठदिसाभाए सीहगुहं चोरपल्लं असंपत्ते अंतरा चेव कालगए। एवामेव समणाउसो ! जाव पव्वतिए समाणे इमस्स ओरालियसरीरस्स वंतासवस्स जाव विद्धंसणधम्मस्स वण्णहेउं जाव आहारं आहारेति सेणं इहलोए चेव बहूणं समणाणं४हीलणिज्जे जाव अणुपरियट्टिस्सति जहा व से चिलाए तक्करे । तते णं से धन्ने सत्थवाहे पंचहिं पुत्तेहिं अप्पछट्टे चिलायं परिधडेमाणे २ तण्हाए छुहाए य संते तंते परितंते नो संचाइए चिलातं चोरसेणावतिं साहत्थिं गिण्हित्तए, से णं तओ पडिनियत्तइ २ जेणेव सासुसुमा द्वारिया चिलाएणं जीवियाओ ववरोविल्लिया तेणंतेणव उवागच्छति २ सुंसुमं दारियं चिलाएणं जीवियाओ ववरोवियं पासइ २ परसुनियंतेव चंपगपायवे, तते णं से धन्ने सत्थवाहे अप्पछट्टे आसत्थे कूवमाणे कंदमाणे विलवमाणे महया २ सद्देणं कुह २ सुपरुन्ने सुचिरं कालं वाहमोक्खं करेति, तते णं से वण्णे पंचहिं पुत्तेहिं अप्पछडे चिलायं तीसे अगामियाए सव्वतो समंता परिघाडेमाणा तण्हाए छुहाए य परिब्धं ते समाणे तीसे आगामियाए अडवीए सव्वतो समंता उदगस्स मग्गणगवेसणं करेति २ संते तंते परितंते निविन्ने तीसे आगामियाए अडवीए उदगस्स मग्गणगवेसणं करेमाणे नो चेव णं उदगं आसादेति, तते णं उदगं अणासाएमाणे जेणेव सुंसमा जीवियातो ववरोएल्लिया तेणेव उवा० २ जेट्टं पुत्तं धन्ने सद्दावेइ २ एवं वयासी एवं खलु पुत्ता ! सुंसुमाए दारियाए अट्टाए चिलायं तकरं सव्वतो समंता परिघाडेमाणा तण्हाए छुहाए य अभिभूया समाणा इमीसे आगामियाए अडवीए उदगस्स मग्गणगवेसणं करेमाणा नो चेव णं उदगं आसादेमो, तते णं उदगं अणासाएमाणा नो संचाएमो रायगिहं संपावित्तए, तण्णं तुब्भं ममं देवा० ! जीवियाओ ववरोवेह मंसं च सोणियं च आहारेह २ तेणं आहारेणं अवहिट्ठा समाणा ततो पच्छा इमं आगामियं अडविं नित्थरिहिह रायगिहं च संपाविहिह मित्तनाइय अभिसमागच्छिहिह अत्थस्स य धम्मस्स य पुण्णस्स य आभागी भविस्सह, तते गं से जेट्ठपुत्ते धन्नेणं एवं वुत्ते समाणे धन्नं सत्थवाहं एवं व—तुब्भे णं ताओ ! अम्हं वपिया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy