SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः -१, वर्ग:-, अध्ययनं - १८ २४७ गुरूजणया देवयभूया ठावकापतिट्ठावका संरक्खगा संगोवगा तं कहण्णं अम्हे तातो ! तुब्भे जीवियाओ ववरोवेमो तुब्भं णं मंसं च सोणियं च आहारेमो ? तं तुब्भे णं तातो! ममं जीवियाओ ववरोवेह मंसं च सोणियं च आहारेह आगामियं अडविं णित्थरह तं चेव सव्वं भणइ जाव अत्थस्स जाव पुण्णस्स आभागी भविस्सह, तते णं धन्नं सत्य० दोघे पुत्ते एवं व० - माणं ताओ ! अम्हे जेट्टं भायरं गुरुं देवयं जीवियाओ ववरोवेमो तुम्भे णं ताओ ! मम जीवियाओ ववरोवेह जाव आभागी भविस्सह, एवं जाव पंचमे पुत्ते, ततेणं से जगणे सत्थवाहे पंच पुत्ताणं हियइच्छियं जाणित्ता ते पंच पुत्ते एवं व०- माणं अम्हे पुत्ता! एगमवि जीवियाओ ववरोवेमो एस णं सुंसुमाए दारियाए सरीरए निप्पाणे जाव जीवविप्पजढे तं सेयं खलु पुत्ता ! अम्हं सुंसुमाए दारियाए मंसं च सोणियं च आहारेत्तए, तते णं अम्हे तेणं आहारेणं अवत्थद्धा समाणा रायगिहं संपाउणिस्सामो, तंते णं ते पंच पुत्ता धन्नेणं सत्थवाहेणं एवं वृत्ता समाणा एयमट्टं पडिसुर्णेति, तते णं धण्णे सत्थ० पंचहिं पुत्तेहिं सद्धिं अरणिं करेति २ सरगं च करेति २ सरएणं अरणिं महेति २ अग्गिं पाडेति २ अग्गिं संधुक्खेति २ दारुयाति परिक्खेवेति २ अग्गिं पज्जालेति २ सुंसुमाए दारियाए मंसं च सोणियं च आहारेति, तेणं आहारेणं अवत्थद्धा समाणा रायगिहं नयरिं संपत्ता मित्तनाई अभिसमण्णागया तस्स य विउलस्सधणकणगरयण जाव आभागी जायाविहोत्था, तते गं से धन्ने सत्थवाहे सुंसुमाए दारियाए बहूइं लोइयातिं जाव विगयसोए जाए यावि होत्था । वृ. 'मूइयाहिं'ति मूकीकृताभिर्निःशब्दीकृताभिरित्यर्थः, 'उदगवत्थि 'त्ति जलभृततिः जलाधारचर्म्ममयभाजनमित्यर्थः, 'जोणं नविया 'त्यादि यो हिनविकायाः -- अग्रेतनभवभाविन्याः मातुर्दुग्धं पातुकामः स निर्गच्छतु, यो मुमूर्षुरित्यर्थः, 'आगामियं' ति अग्रामिकं 'दीहमद्धं' ति दीर्घमार्ग, दीर्घमार्गं, ‘पयमग्गविहिं’ति पदमार्गप्रचारं, 'पम्हुट्ठदिसाभाए' त्ति विस्मृतदिग्भागः, 'अंतरा चेव कालगए' त्ति इह एतावदेवोपयोगीति आवश्यकादिप्रसिद्धं तदीयं शेषचरितं साधुदर्शनोपशमाद्युपदेशेन सम्यकत्वपरिभावनवज्रतुण्डकीटिकाभक्षणदेवलोकगमनलश्रणं नोक्तमिति न विरोधः सम्भावनीयः, उपनयग्रन्थः पूर्ववत्, 'वाहपामोक्खं 'ति अश्रुविमोचनं 'पिया' इत्यादौ पितोपचारतो लोकेऽन्योऽपि रूढो, यदाह 119 11 “जनेता चोपनेता च, यस्तु विद्यां प्रयच्छति । अन्नदाता भयत्राता, पञ्चैते पितरः स्मृताः ॥" इति जनकग्रहणं स्थापकाः- गृहस्थधर्मे दारादिसङ्गङ्ग्रहणात् प्रतिष्ठापकाः - राजादिसमक्षं स्वपदनिवेशनेन संरक्षकाः- नानाव्यसनेभ्यः सङ्गोपकाः- यदच्छाचारितायां संवरणात्, ‘अरणिं ति अरणिरग्नेः उत्पादनार्थं निर्मथ्यते यदारु 'सरगं करेइ' त्ति शरको निर्मथ्यते तद्येनेति । मू. (२१२) तेणं कालेणं २ समणे भगवं महावीरे गुणसिलए चेइए समोसढे, से णं धन्ने सत्थवाहे, संपत्ते धम्मं सोचा पव्यतिए एक्कारसंगवी मासियाए संलेहणाए सोहमे उववण्णो महाविदेहे वासे सिज्झिहिति, जहाविय णं जंबू ! धन्नेणं सत्थवाहेणं नो वण्णहेउं वा नो रूवहेउं वा नो बलहेउं वा नो विसयहेडं वा सुंसुमाए दारियाए मंससोणिए आहारिए नन्नत्थ एगाए रायगिहं संपावणट्ठायए, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy