SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २४८ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१८/२१२ एवामेव समणाउसो ! जो अम्हं निग्गंथो वा २ इमस्स ओरालियसरीस्स वंतासवसस पित्तासवस्स सुक्कासवस्स सोणियासवस्स जाव अवस्सं विप्पजहियव्वस्स वा नो वण्णहेउं वा नो रूवहेउवा नो बल० विसयहेउं वा आहारं आहारेति नन्नत्थ एगाए सिद्धिगमणसंपावणट्टयाए, से णंइहभवेचेवबहूणंसमणाणं २ बहूणं सावयाणंबहूणंसाविगाणंअचणिज्जे जाववीतीवतस्सति, एवं खलु जंबू! समणेणं भगवया अट्ठारसमस्स अयमढे पन्नत्तेत्तिबेमि॥ वृ. 'नोवनहेतु'मित्यादि, अनेनच किमुक्तंभवति?- 'नन्नत्यत्तिएकस्याः सिद्धिगमनप्रापणार्थतयाअन्यत्र नाहारमाहारयति, तां वर्जयित्वा कारणान्तरेण नाहारयतीत्यर्थः, तत्र सिद्धिगमनस्य-सिद्धिगतेयः प्रापणलक्षणोऽर्थः प्राप्तिरित्यर्थः तस्य भावस्तत्ता तस्या इति, इह चैवं विशेषोपनयः॥१॥ “जह सो चिलाइपुत्तो सुंसुमगिद्धो अकज्जपडिबद्धो । धणपारद्धो पत्तो महाडविं वसणसयकलियं ।। ॥२॥ तह जीवो विसयसुहो लुद्धो काऊण पावकिरियाओ। ___ कम्मवसेणं पावइ भवाडवीए महादुक्खं ।। ॥३॥ धनसेडिविव गुरुणो पुत्ता इव साहवो भवो अडवी । ___ सुयमंसमिवाहारो रायगिहं इह सिवं नेयं ।। ॥४॥ जह अडविनयरनित्थरणपावणत्यं तएहिं सुयमंसं । भुत्तं तहेह साहू गुरूण आणाए आहारं ॥ ॥५॥ भवलंघणसिवपावणहेउं भुज्दजंति न उण गेहीए। वण्णबलरूवहेउंच भावियप्पा महासत्ता॥" अध्ययनं-१८ - समाप्तम्। मुनि दीपरत्नसागरेण संशोधिता सम्पादीता ज्ञाताधर्मकथाङ्ग सूत्रे प्रथम श्रुतस्कन्धे अष्टादशअध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता। (अध्ययनं-१९- पुण्डरीका वृ. अथैकोनविंशतितमं व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्धःपूर्वप्रासंवृताश्रवस्येतरस्य चानर्थेतरावुक्ताविह तु चिरं संवृताश्रवो भूत्वाऽपि यः पश्चादन्यथा स्यात्तस्य अल्पकालं संवृताश्रवस्य च तावुच्येते इत्येवंसम्बद्धमिदम् मू. (२१३) जति णं भंते ! समणेणं भगवया महावीरेणं भगवया महावीरेणं तेणं कालेणंरइहेव जंतुद्दीवे दीवे पुव्वविदेहे सीयाए महानदीए उत्तरिल्ले कूले नीलवंतस्स दाहिणेणं उत्तरिल्लस्स सीतामुहवनसंडस्स पच्छिमेणं एगसेलगस्स वक्खारपव्वयस्स पुरस्थिमेणं एत्थ णं पुक्खलावई नामं विजए पन्नत्ते, तत्थ णं पुंडरिगिणी नामं रायहाणी पन्नत्ता नवजोयणविच्छिन्ना दुवालसजोयणायामा जाव पञ्चक्खं देवलोयभूया पासातीया ४।। तीसेणं पुंडरिगिणीए नयरीए उत्तरपुरच्छिमे दिसिभाए नलिनिवनेनामं उजाणे, तत्थणं पुंडरिगिणीए रायहाणीए महापउमे नाम राया होत्था, तस्सणं पउमावती नामं देवी होत्था, तस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy