SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः:, अध्ययनं-१९ २४९ णमहापउमस्स रन्नोपुत्ता पउमावतीएदेवीए अत्तयादुवे कुमारा होत्या, तं०-पुंडरीए यकंडरीए यसुकुमालपाणिपाया०, पुंडरीयए जुवराया, तेणं कालेणं २ थेरागमण महापउमेराया निग्गए धम्मं सोचा पोंडरीयं रज्जे ठवेत्ता पव्वतिए, पोंडरीए राया जाए, कंडरीए जुवराया, महापउमे अनगारे चोदसपुव्वाइंअहिज्जइ, ततेणंथेराबहियाजणवयविहारं विहरति, ततेणंसे महापउमे बहूणि वासाणि जाव सिद्धे। मू. (२१४) तते णं थेरा अन्नया कयाइं पुनरवि पुंडरिगिणीए रायहाणीए नलिणवने उजाणेसमोसढा, पोंडरीएरायाणिग्गए, कंडरीएमहाजणसईसोचाजहामहब्बलोजावपज्जुवासति, थेरा धम्म परिकहेंति, पुंडरीए समणोवासए जाए जाव पडिगते, तते णं कंडरीए उट्ठाए उडेति उट्ठाए उठूताजाव से जहेयं तुब्भे वदह जंणवरं पुंडरीयं रायं आपुच्छामि तएणंजाव पव्वयामि, अहासुहं देवाणुप्पिया!, तए णं से कंडरीए जाव थेरे वंदइ नमसइ० अंतियाओ पडिनिक्खमइ तमेव चाउग्घंटेआसरहंदुरूहतिजावपचोरुहइजेणेवपुण्डरीए राया तेणेव उवागच्छति करयल जाव पुंडरीयंएवंवयासी-एवंखलु देवा०! मएथेराणं अंतिएजावधम्मेनिसंतेसेधम्मेअभिरुइए तएणं देवा०! जाव पव्वइत्तए, तएणं से पुंडरीएकंडरीयं एवं वयासी-माणं तुमं देवाणुप्पिया इदाणिं मुंडे जाव पव्वयाहि अहं णं तुमं महया २ रायाभिसेएणं अभिसिंचयामि, तेणं से कंडरीए पुंडरीयस्स रन्नो एयमट्ठ नो आढाति जाव तुसिणीए संचिट्ठति, ततेणं पुंडरीएरायाकंडरीयंदोच्चंपितचंपिएवंव०-जावतुसिणीए संचिट्ठति, ततेणं पुंडरीए कंडरीयं कुमारंजाहेनो संचाएतिबहूहिंआघवणाहिंपन्नवणाहिय४ताहेअकामएचेवएयमटुंअणुमनित्था जाव निक्खमणाभिसेएणं अभिसिंचति जाव थेराणं सीसभिक्खं दलयति, पव्वतिए अनगारे जाए एक्कारसंगविऊ, ततेणंथेराभगवंतोअन्नयाकयाईपुंडरीगिणीओनयरीओनलिणीवनाओ उज्जाणाओ पडिनिक्खमंति बहिया जणवयविहारं विहरति । मू. (२१५) तते णं तस्स कंडरीयस्स अनगारस्स तेहिं अंतेहि य पंतेहि यजहा सेलगस्स जाव दाववकंतीएयाविविहरति, ततेणंथेराअन्नया कयाईजेणेव पोंडरिगिणी तेणेव उवागच्छइ २ नलिनिवने समोसढा, पोंडरीए निग्गए धम्मंसुणेति, तए णं पोंडरीए राय धम्मं सोचा जेणेव कंडरीए अनगारे तेणेव उवा० कंडरीयं वंदति नमंसतिर कंडरीयस्सअनगारस्स सरीरगंसव्वाबाहं सरोयंपासति २ जेणेव थेराभगवंतो तेणेव उवा०२ थेरे भगवंते वंदति नमसइ २ ता एवं व०-अहण्णं भंते ! कंडरीयस्स अनगारस्स अहापवत्तेहिंओहभेसज्जेहिं जाव तेइच्छंआउट्टामितंतुब्भेणं भंते! मम जाणसालासुसमोसरह, तते णं थेरा भगवंतो पुंडरीयस्स पडिसुणेति २ जाव उवसंपज्जित्ताणं विहरंति, ततेणं पुंडरीए राया जहा मंडुए सेलगस्स जाव बलियसरीरे जाए, तते णं थेरा भगवंतो पोंडरीयं रायं पुच्छंति २ बहिया जणवयविहारं विहरंति, तते णं से कंडरीए ताओ रोयायंकाओ विप्पमुक्के समाणे तंसि मणुण्णंसि अनपानखाइमसाइमंसि मुच्छिए गिद्धे गढिए अज्झोववण्णे संचाएइ पोंडरीयं आपुच्छित्ता बहिया अब्भुजएणं जणवयविहारं विहरित्तए, तत्थेव ओसण्णे जाए, तते णं से पोंडरीए इमीसे कहाए लद्धढे समाणे ण्हाए अंतेउरपरियालसंपरिबुडे जेणेव कंडरीए अनगारे तेणेव उवा०२ कंडरियं तिक्खुत्तो आयाहिणं पयाहिणं करेइ२ वंदति नमसति २ एवं व०-धन्नेसिणंतुमंदेवा०! कयत्थे कयपुन्ने कयलक्खणे सुलद्धे णं देवा०! तव माणुस्सए For Private & Personal Use Only ___www.jainelibrary.org Jain Education International
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy