SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २५० ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१९/२१५ जम्मजीवियफले जे णं तुमं रजं च जाव अंतेउरं च छड्डइत्ता विगोवइत्ता जाव पव्वतिए, अहं गं अहण्णे अकयपुग्ने रज्जे जाव अंतेउरे य माणुस्सएसुय कामभोगेसु मुच्छिए जाव अज्झोववन्ने नो संचाएमि जाव पव्वतित्तए, तं धन्नेऽसि णं तुमं देवा० ! जाव जीवियफले, तते णं से कंडरीए अनगारे पुंडरीयस्स एयमटुंनो आढति जाव संचिट्ठति, तते णं कंडरीए पोंडरीएणं दोचंपि तचंपि एवं वुत्ते समाणे अकाम अवस्सवसे लजाए गारवेण य पोंडरीयं रायं आपुच्छति २ थेरेहिं सद्धिं बहहिया जणवयविहारं विहरति, तते णं से कंडरीए थेरेहिं सद्धिं किंचि कालं उग्गं उग्गेणं विहरति, ततो पच्छा समणत्तणपरितंते समणत्तणनिविण्णे समणत्तणनिब्भत्थिए समणगुणमुक्कजोगी थेराणं अंतियाओसणियं २ पच्चोसक्कति २ जेणेव पुंडरिगिणी नयरी जेणेव पुंडरीयस्स भवणे तेणेव उवा० असोगवणियाए असोगवरपायवस्स अहे पुढविसिलापट्टगंसि निसीयति २ ओहयमणसंकप्पे जाव झियायमाणे संचिठ्ठति, तते णं तस्स पोंडरीयस्स अम्मघाती जेणेव असोगवणिया तेणेव उवा० २ कंडरीयं अनगारंअसोगवरपायवस्सअहे पुढविसिलावट्टयंसिओहयमणसंकप्पंजाव झियायमाणंपासति २ जेणेव पोंडरीए राया तेणेव उवा० २ पोंडरीयं रायं एवं व०-एवं खलु देवा०! तव पिउभाए कंडरीय अनगारे असोगवणियाए असोगवरपायवस्स अहे पुढविसिलावट्टे जाव झियायति, तते णं पोंडरीए अम्मधाइए एयमढे सोच्चा निसम्म तहेव संभंते समाणे उठाए उडेति २ आअंतेउरपरियालसंपरिवुडे जेणेव असोगवणिया जाव कंडरीयंतिक्खुत्तो० एवं व०-धण्णेसि णं तुम देवा० ! जाव पव्वतिए, अहण्णं अधन्ने ३ जाव पव्वइत्तए, तं धन्नेऽसिणं तुमं देवा०! जाव जीवियफले, ततेणं कंडरीए पुंडरीएणं एवं वुत्ते समाणे तुसिणीए संचिट्ठति दोच्चंपि तच्चंपि जाव चिट्ठति, तते णं पुंडरीए कंडरीयं एवं व०-अट्ठो भंते ! भोगेहिं ?, हंता! अट्टो, तते णं से पोंडरीए राया कोडुंबियपुरिसे सद्दावेइ २ एवं व०-खिप्पमाव भो देवा० ! कंडरीयस्स महत्थं जाव रायाभिसेअंउवट्ठवेह जाव रायाभिसेएणं अभिसिंचएति मू. (२१६) ततेणंपुंडरीएसयमेवपंचमुट्ठियंलोयंकरेतिसयमेव चाउञ्जामंधम्मपडिवजति २ कंडरीयस्स संतियं आयारभंडयं गेण्हति २ इमं एयारूवं अभिग्गहं अभिगिण्हइ कप्पति मे थेरे वंदित्ता नमंसित्ता थेराणं अंतिए चाउञ्जामं धम्म उवसंपज्जित्ता णं ततो पच्छा आहारंआहारित्तएत्तिकट्टु इमंचएयारूवंअभिग्गहंअभिगिण्हेत्ताणं पोंडरिगिणीए पडिनिक्खमतिर पुव्वाणुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे थेरा भगवंतो तेणेव पहारेत्थ गमणाए मू. (२१७) तते णं तस्स कंडरीयस्सरण्णोतंपणीयं पाणभोयणं आहारियस्स समाणस्स अतिजागरिएण य अइभोयणप्प संगेण य से आहारे नो सम्मपरिणमइ, ततेणं तस्स कंडरीयस्स रण्णो तंसिआहारंसि अपरिणममाणंसि पुव्वरत्तावरत्तकालसमयंसि सरीरंसि वेयणा पाउब्भूया उज्जला विउला पगाढा जावदुरहियासा पित्तज्जरपरिगयसरीरे दाहवकंतीए यावि विहरति॥ ततेणं सेकंडरीए राया रज्जेयरडे यअंतेउरे यजाव अज्झोववन्ने अदुहट्टवस अकामते अवस्सवसे कालमासे कालं किच्चा अहे सत्तमाए पुढवीए उक्कोसकालट्ठिइयंसि नरयंसि नेरइयत्ताए उववण्णे । एवामेव समणाउसो १ जाव पव्वतिए समाणे पुनरवि माणुस्सए कामभोगे आसाइए जाव अणुपरियट्टिस्सति जहा व से कंडरीए राया। मू. (२१८) ततेणं से पोंडरीए अनगारे जेणेव थेरा भगवंतो तेणेव उवा०२ थेरे भगवंते For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy