SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २५१ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१९ वंदति नमसतिर थेराणंअंतिएदोघंपिचाउज्जामंधम्म पडिवज्जति, छट्टखमणपारणगंसि पढमाए पौरिसीएसज्झायंकरेतिर जावअडमाणेसीयलुक्खं पाणभोयणंपडिगाहेति २ अहापज्जत्तमितिकट्ट पडिणियत्तति, जेणेव थेरा भगवंतो तेणेव उवा० २ भत्तपाणं पडिदंसेति २ थेरेहिं भगवंतेहिं अब्भणुनाए समाणे अमुच्छिते ४ बिलमिव पन्नगभूएणं अप्पाणेणं तं फासुएसणिज्जं असण ४ सरीरकोट्टगंसि पक्खिवति, ततेणं तस्स पुंडरीयस्स अणगारस्सतं कालाइकंतं असं विरसंसीयलुक्खं पानभोयणं आहारियस्स समाणस्स पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स से आहारे नो सम्मं परिणमति, तते णं तस्स पुंडरीयस्स अनगारस्स सरीरगंसि वेयणा पाउब्भूया उज्जला जाव दुरहियासापित्तज्जरपरिगयसरीरे दाहवक्कंतीए विहरति, ततेणं से पुंडरीए अनगारे अत्थामे अबले अवीरिए अपुरिसकारपरक्कमे करयल जाव एवं व०_ नमोऽत्थु णं अरिहंताणंजाव संपत्ताणं नमोऽत्युणं थेराणं भगवंताणं मम धम्मयरियाणं धम्मोवएसयाणंपुब्बिंपियणंमएथेराणंअंतिए सव्वेपाणातिवाए पच्चक्खाएजावमिच्छादसणसल्ले णं पञ्चक्खाए जाव आलोइयपडिकते कालमासे कालं किच्चा सव्वट्ठसिद्धे उववन्ने । ततो अनंतरं उव्वट्टित्ता महाविदेहे वासे सिज्झिहिति जाव सव्वदुक्खाणमंतंकाहिति । एवामेव समणाउसो ! जाव पव्वतिए समाणे माणुस्साएहिं कामभोगेहिं नो सञ्जति नो रज्जति जाव नो विप्पडिघायमावञ्जति से णं इहभवे चेव बहूणं समणाणं बहूणं समणाणं बहूणं समणीणंबहूणंसावयाणंबहूणंसाविगाणं अच्चणिज्जे वंदणिज्जे पूयणिजे सक्कारणिजे सम्माणणिजे कल्लाणं मंगलं देवयं चेइयं पञ्जुवासणिज्जेत्तिकट्टपरलोएऽवियणं नो आगच्छति बहूणि दंडणाणि यमुंडणाणि य तज्जणाणि यताडणाणि यजाव चाउरंतं संसारकंतारंजाव वीतीवइस्सति जहाव से पोंडरीए अनगारे । एवं खलु जंबू! समणेणं भगवया महावीरेणं आदिगरेणं तित्थगारेणं जाव सिद्धिंग-इणामधेनं ठाणं संपत्तेणं एगूणवीसइमस्स नायज्झयणस्स अयमढे पन्नत्ते ॥ एवं खलु जंबू! समणेणंभगवया महावीरेणंजावसिद्धिगइणामधेजंठाणं संपत्तेणं छहस्सअंगस्स पढमस्स सुयक्खंधस्स अयमढे पण्णत्तेत्तिबेमि॥ ___मू. (२१९) तस्स णं सुयक्खंधस्स एगूणवीसं अज्झयणाणि एक्कसरगाणि एगूणवीसाए दिवसेसु समति वृ. सर्वं सुगम, नवरं उपनयविशेषोऽयम्,॥१॥ “वाससहस्संपिजई काऊणं संजमं सविउलंपि। अंते किलिट्ठभावो न विसुजइ कंडरीउव्व ॥ ॥२॥ तथा अप्पेणवि कालेणं केइ जहागहियसीलसामण्णा। साहिति निययकजं पुंडरीयमहारिसिव्व जहा ।।" अध्ययनं-१९-समाप्तम् प्रथमश्रुत स्कन्धः समाप्तः मुनि दीपरत्न सागरेण संशोधिता सम्पादीता ज्ञाताधर्मकथाङ्ग सूत्रस्य अभयदेवसूरि विरचिता प्रथम श्रुतस्कन्धस्य टीका परिसमाप्ता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy