SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २५२ ज्ञाताधर्मकथाङ्ग सूत्रम्-२/१/१/२२० श्रुतस्कन्धः -२ वर्ग:-१ (अध्ययनं-१-काली वृ. अथ द्वितीयो व्याख्याते, अस्य च पूर्वेण सहायमभिसम्बन्धः-पूर्वात्राप्तोपालम्भादिभिर्तिधर्मार्थे उपनीयते, इह तु स एव साक्षात्कथाभिरभिधीयते इत्यवंसम्बन्धोऽयम् मू. (२२०) तेणं कालेणं २ रायगिहे नामं नयरे होत्था, वण्णओ, तस्स णं रायगिहस्स बहिया उत्तरपुरच्छिमे दिसिभाए तत्थ णं गुणसीलए णामंचेइए होत्था वण्णओ, तेणं कालेणं२ समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मा नामंथेराभगवंतोजातिसंपन्ना कुलसंपन्ना जाव चउद्दसपुव्वी चउनाणोवगया पंचहिं अनगारसएहिं सद्धिं संपरिवुडापुव्वाणुपुट्विं चरमाणा गामाणुगामंदुइज्जमाणा सुहं सुहेणं विहरमाणाजेणेव रायगिहे नयरे जेणेव गुणसीलए चेइएजाव संजमेणं तवसा अप्पाणं भावेमाणा विहरंति, परिसा निग्गया, धम्मो-कहिओ, परिसा जामेव दिसंपाउन्भूया तामेव दिसिं पडिगया, तेणंकालेणं २ अज्जसुहम्मस्सअनगारस्सअंतेवासी अज्जजंबूनामंअनगारे जाव पञ्जुवासमाणेएवंव०-जतिणंभंते! समणेणंजावसंपत्तेणंछहस्सअंगस्सपढमसुयक्खंधस्सणनयसुयाणं अयमढे पन्नत्ते दोच्चस्स गंभंते ! सुयक्खंधस्स धम्मकहाणं समणेणं जाव संपत्तेणं के अढे प०?, एवं खलु जंबू! समणेणं जाव संपत्तेणं धम्मकहाणं दस वग्गा पं०, तं० चमरस्सअग्गमहिसीणं पढमेवग्गे १ बलिस्स बइरोयणिंदस्स वइरोयणरनोअग्गमहिसीणं बीए वग्गे २ असुरिंदवजाणं दाहिणिल्लाणं इंदाणं अग्गमहिसीणं तइए वग्गे ३ उत्तरिल्लाणं असुरिंदवज्जियाणं भवणवासिइंदाणं अग्गमहिसीणं चउत्थे वग्गे ४ दाहिणिल्लाणं वाणमंतराणं इंदाणं अग्गमहिसीणं पंचमे वग्गे ५ उत्तरिल्लाणं वाणमंतराणं इंदाणं अग्गमहिसीणं छठे वग्गे ६ चंदस्स अग्गमहिसीणं सत्तमे वग्गे ७ सूरस्स अग्गमहिसीणं अट्ठमेवग्गे ८ सक्कस्स अग्गमहिसीणं नवमे वग्गे ९ ईसाणस्स अग्गमहिसीणं दसमे वग्गे १०॥ जति णं भंते समणेणं जाव संपत्तेणं धम्मकहाणं दस वग्गा पं० पढमस्स णं भंते ! वग्गस्स समणेणंजाव संपत्तेणं के अड्डे पन्नत्ते?, एवं खलु जंबू!समणेणं जाव संपत्तेणं पढमस्स वग्गस्स पंच अज्झयणा पं० तं०-काली राई रयणी विजू मेहा, जइ णं भंते ! समणेणं जाव संपत्तेणं पढमस्स वग्गस्स पंच अज्झयणा पं० पढमस्स णं भंते ! अज्झयणस्स समणेणं जाव संपत्तेणं के अढे पं०?, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे णयरे गुणसीलए चेइए सेणिए राया चेलणा देवी सामी समोसरिए परिसा निग्गया जाव परिसा पञ्जुवासति, तेणं कालेणं २ काली नामं देवी चमरचंचाए रायहाणीए कालवडिंसगभवणे कालंसि सीहासणंसि चउहिं सामाणियसाहस्सीहिंचउहि मयहरियाहिंसपरि-वाराहिं तिहिं पसिसाहिं सत्तहिं अणिएहंसत्तहिं अणियावहिवतीहिं सोलसहिं आयरक्ख-देवसाहस्सीहिं अन्नेहिं बहुएहि य कालवडिंसयभवणवासीहिं असुरकुमारेहिं देवीहिं देवेहि य सद्धिं संपरिवुडा महयाहय जाव विहरइ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy