SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-२, वर्ग:-१, अध्ययनं-१ २५३ इमंच णं केवलकप्पंजंबुद्दीवं २ विउलेणं ओहिणा आभोएमाणी २ पासइ, तत्थ समणं भगवंमहावीरंजंबुद्दीवेर भारहे वासेरायगिहे नगरेगुणसिलए चेइएअहापडिरूवंउग्गहंउग्गिण्हित्ता संजमेणंतवसा अप्पाणंभावमाणं पासति २त्ता हट्टतुट्ठचित्तमाणंदिया पीतिमणा जाव हयहियया सीहासणाओअब्भुढेति २ पायपीढाओ पञ्चोरुहतिर पाउयाओमुयतिर तित्थगराभिमुही सत्तट्ठ पयाइं अणुगच्छति २ वामंजाणुं अंचेति २ दाहिणं जाणुंधरणियलंसि निहटुतिखुत्तो मुद्धाणं धरणियलंसि निवेसेति २ ईसिंपचुण्णमइ २ कडयतुडियथंभियातो भुयातो साहरति २ करयल जाव कट्ट एवंव० नमोऽत्युणं अरहंताणं जाव संपत्ताणं नमोऽत्यु णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स वंदामिणंभगवंत तत्थगयंइह गए पासउ मे समणे भगवं महावीरे तत्थ गए इह गयंतिकट्ठ वंदति २ नमंसति २ सीहासणवरंसि पुरत्थाभिमुहा निसण्णा, तते णं तीसे कालीए देवीए इमेयारूवे जाव समुप्पजित्था-सेयं खलु मे समणं भगवं महावीरं वंदित्ता जाव पछुवासित्तएत्तिकट्ठ एवं संपेहेति २ आभिओगिए देवे सद्दावेति २ एवं व०-एवं खलु देवा०! समणे भगवं महावीरे एवं जहा सुरियाभो तहेव आणत्तियं देइ जाव दिव्वं सुरवराभिगमणजोग्गं करेह २ जाव पछिपणह, तेवि तहेव करेत्ताजाव पञ्चप्पिणंति, नवरंजोयणसहस्सविच्छिन्नंजाणं सेसं तहेव तहेव णामगोयं साहेइ तहेव नट्टविहिं उवदंसेइ जाव पडिगया। भंतेत्ति भगवंगोयमे समणं महावीरं वंदति नमसंति २ एवं व०-कालिएणं भंते ! देवीए सा दिव्वा देविड्डी ३ कहिं गया० कूडागारसालादिलुतो, अहो णं भंते ! काली देवी महिड्डिया, कालिएणंभंते ! देवीए सा दिव्वा देविड्डी ३ किण्णा लद्धा किण्ण पत्ता किण्णा अभिसमण्णगया एवं जगा सूरियाभस्स जाव एवं खलु गोयमा ! तेणं कालेणं २ इहेव जंबुद्दीवे २ भारहे वासे आमलकप्पा नामं नयरी होत्थावण्णओअंबसालवणे चेइएजियसत्तू राया, तत्थणंआमलकप्पाए नयरीएकाले नामंगाहावती होत्था अड्डेजाव अपरिभूए, तस्सणंकालस्स गाहावइस्स कालसिरी नामं भारिया होत्था, सुकुमाल जाव सुरूवा, तस्स णं कालगस्स गाहावतिस्स धूया कालसिरीए भारियाए अत्तया काली नामंदारिया होत्था, वड्वा वडुकुमारीजुण्णाजुण्णकुमारी पडियपुयत्थणी निवित्रवरा वरपरिवज्जियावि होत्या, तेणं कालेणं २ पासे अरहा पुरिसादाणीए आइगरे जहा वद्धमाणसामी नवरं नवहत्थुस्सेहे सोलसहिंसमणसाहस्सीहिं अहत्तीसाएअज्जियासाहस्सीहिं सद्धिं संपरिवुडे जाव अंबसालवणे समोसढे परिसा णि जाव पञ्जुवासति, ततेणंसा कालीदारियाइमीसे कहाएलद्धट्ठासमाणी हट्ठजावहिययाजेणेव अम्मापियरो तेणेव उवा०२ करयल जावएवं व०-एवं खलु अम्मयाओ! पासे अरहा पुरिसादाणीए आइगरे जाव विहरति, तं इच्छामि णं अम्मयाओ ! तुब्भेहिं अब्भणुन्नाया समाणी पासस्स अरहओ पुरिसादाणीयस्स पायवंदिया गमित्तए?, अहासुहं देवा०! मा पडिबंधं करेहि, तते णं सा कालिया दारिया अम्मापिईहिं अब्भणुन्नाया समाणी हट्ट जाव हिययाण्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पवेसाई मंगल्लातिं वत्थाति पव्वर परिहिया अप्पमहग्घाभरणालंकियसरीराचेडियाचक्कवालपरिकिण्णासातो गिहातो पडिनिक्खमति२ जेणेव बाहिरिया उवट्ठाणसाला जेणेव धम्मिय जाणप्पवरे तेणेव उवा०२ धम्मियं जाणवरंदुरूढा, तते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy