SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २५४ ज्ञाताधर्मकथाङ्ग सूत्रम्-२/१/१/२२० णं सा काली दारिया धम्मियं जाणपवरं एवं जगा दोवती जाव पञ्जुवासति, तते णं पासे अरहा पुरिसादाणीए कालीए दारियाए तीसे यमहतिमहालयाए परिसाए धम्मं कहेइ, तते णं सा काली दारिया पासस्स अरहओ पुरिसादाणीयस्स अंतिए धम्मं सोचा निसाम हट्ट जाव हियया पासं अरहं पुरिसादाणीयं तिक्खुत्तो वंदति नमंसति २ एवं व० सद्दहामिणंभंते ! निग्गंथं पावयणंजाव से जहेयं तुब्भे वयह, जनवरं देवा०! अम्मापियरो आपुच्छामि, तते णं अहं देवाणुप्पियाणं अंतिए जाव पव्वयामि, अहासुहं देवा०! तते णं सा काली दारिया पासेणं अरहया पुरिसादाणीएणं एवं वुत्ता समाणी हट्ठ जाव हिययापासंअरहवंदति २ तमेवधम्मियं जाणप्पवरंदुरुहति २ पासस्स अरहओपुरिसादाणीयस्स अंतियातो अंबसालवणाओचेइयाओपडिनिक्खमतिर जेणेव आमलकप्पा नयरी तेणेव उवा० २ आमलकप्पंनयरिंमझमझेणंजेणेवबाहिरियाउवट्ठाणसाला तेणेव उवा०२ धम्मियंजाणपवरं ठवेति २ धम्मियाओ जाणप्पवराओ पच्चोरुहति २ जेणेव अम्मापियरा तेणेव उवा०२ करयल एवंव०-एवंखलु अम्मयाओ! मए पासस्स अरहतो अंतिएधम्मे निसंते सेऽविय धम्मे इच्छिए पडिच्छिए अभिरूतिए, तएणं अहंअम्मयाओ! संसारभउब्विग्गा भीया जम्मणमरणाणं इच्छामि णं तुब्भेहिं अब्भणुन्नाया समाणी पासस्स अरहतो अंतिए मुंडा भवित्ता आगारातो अनगारियं पव्वतित्तए, अहासुहं देवा० ! मा पडिबंधं क०, तते णं से काले गाहावई विपुलं असनं ४ उवक्खडावेति २ मित्तनाइनियगसयणसंबंधिपरियणंआमंतेतिर ततो पच्छाण्हाएजाव विपुलेणं पुप्फवत्थगंधमल्लालंकारेणंसक्कारेत्ता सम्माणेत्तातस्सेव मित्तनातिनियगसयणसंबंधिपरियणस्सपुरतो कालियंदारियंसेयापीएहिं कलसेहिं ण्हावेति २ सव्वालंकारविभूसियं करेति २ पुरिससहस्सवाहिणीयं सीयं दुरुहेति २ मित्त नाइनियगसयणसंबंधिपरियणेणं सद्धिं संपरिवुडा सव्विड्डीए जाव रवेणं आमलकप्पं नयरिं मज्झमज्झेणं निग्गच्छति २ जेणेव अंबसालवने चेइए तेणेव उवा० २छत्ताइए तित्थगराइसए पासति २ सीयं ठवेइ २ कालियं दारियं अम्मापियरो पुरओ काउं जेणेव पासे अरहा पुरिसा० तेणेव उवा०२ वंदइ नमसइ २ ता एवं व०-एवं खलु देवा० ! काली दारिया अम्हंधूया इट्ठा कंता जाव किमंग पुन पासणयाए?, एस णं देवा० ! संसारभउब्बिग्गा इच्छइ देवाणुप्पियाणं अंतिए मुंडा भवित्ताणं जाव पव्वइत्तए, तं एयं णं देवाणुप्पियाणं सिस्सिणिभिक्खं दलयामो पडिच्छंतु णं देवाणुप्पिया! सिस्सिणिभिक्खं, अहासुहं देवाणुप्पिया! मापडिबंधं, ततेणं काली कुमारी पासं अरहं वंदति २ उत्तरपुरच्छिमं दिसिभागं अवक्कमति २ सयमेव आभरणमल्लालंकारं ओमुयति २ सयमेव लोयं करेति २ जेणेव पासे अरहा पुरिसादाणीए तेणेव उवा०२ पासं अरहं तिखुत्तो वंदति २ एवं व०-आलित्ते णं भंते ! लोए एवं जहा देवानंदा जाव सयमेव पव्वाविउं, तते णं पासे अरहा पुरिसादानीए कालिं सयमेव पुप्फचूलाए अजाए सिस्सिणियत्ताए दलयति, तते णं सा पुप्फचूला अज्जा कालिं कुमारिं सयमेव पव्वावेति, जाव उवसंपज्जित्ताणं विहरति, तते णं सा काली अजा जाया ईरियासमिया जाव गुत्तबंभयारिणी, तते णं सा काली अज्जा पुष्फचूलाअजाए अंतिए सामाइयमाइयाति एक्कारस अंगाई अहिजइ बहूहिं चउत्थ जाव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy